________________
११०
-O
न्यायावतार 10 साध्याविनाभुनो लिङ्गात् साध्यनिश्चायकमिति लक्षणनिर्देशः, तस्याप्रसिद्धतया विधेयत्वादिति। अत्राप्यनुमानशब्दस्य कादिकारकव्युत्पत्तिक्रमेणार्थकथनं प्रमाणशब्दवद् द्रष्टव्यम् । ततश्चेहापि लिङ्गग्रहणसाध्याविनाभावित्वलक्षणलिङ्गसंबन्धस्मरणकालात् अनु पश्चान्मीयते परिच्छिद्यतेऽर्थोऽनुमेयपावकादिर्येन ज्ञानेन तदनुमानमिति । तत् किंभूतमित्याह-साध्यनिश्चायकमिति । साधनमर्हति साधयितुं वा शक्य इति साध्योऽनुमेय इत्यर्थः, तस्य निश्चायकं तत्स्वरूपनिर्णायकमिति यावत् । तत्कुत इत्याह-
लिङ्गात्, लिङ्ग्यते गम्यतेऽर्थोऽनेनेति लिङ्ग हेतुः तस्मात् । किंभूतादित्याह साध्याविनाभुन इति । विना भवतीति विनाभु, ततोऽन्यदविनाभु, साध्येनाविनाभु साध्याविनाभु, साध्यं विमुच्य यन्न भवतीत्यर्थः, तस्मात् साध्यनिश्चायकं ज्ञानं तदनुमानं
-न्यायश्भिવિવેચન- અહીં “અનુમાન” તે લક્ષ્યનો નિર્દેશ છે, કારણ કે તે પ્રસિદ્ધ છે અને જે પ્રસિદ્ધ હોય એનો અનુવાદ થાય -માત્ર કહેવાય. અને “જે જ્ઞાન સાધ્ય અવિનાભાવી હેતુથી સાધ્યનો નિશ્ચય કરે એ લક્ષણનો નિર્દેશ છે, કારણ કે જે અપ્રસિદ્ધ હોય તે લક્ષણરૂપે-વિધેયરૂપે બને છે.
પહેલા “પ્રમાણ' શબ્દની કર્ણ વગેરે કારકોને આશ્રયીને વ્યુત્પત્તિ કરી કરણકારકગત જ્ઞાનરૂપ અર્થ નિયમિત કર્યો હતો, તે રીતે અનુમાન પ્રમાણ અંગે પણ વ્યુત્પત્તિ + અર્થ કરવો. તદનુસારે अनुमाननो व्युत्पत्ति अर्थ ॥ प्रभाए थशे - अनु = लिंगना शान सने मां साध्यन। सविनामावित्व३५ संबंध- स्म२५ थया बाह अनुमेय मेवा मनिवरे पार्थो, हे शान द्वार। मीयते = ४९॥य (यथार्थ पोध थाय) तेने अनुमान' उवाय छे.
ते अनुमान छ ? ते पता, ग्रंथ.१२.श्री 53 छ 'साध्यनिश्चायकम्' मेटन सिद्धि કરવા યોગ્ય છે / જેની સિદ્ધિ શક્ય છે, તેને સાધ્ય કે અનુમેય કહેવાય, તે સાધ્યના - અનુમયના સ્વરૂપનો જે નિશ્ચય કરે તે અનુમાનને “સાધ્યનિશ્ચાયક' કહેવાય છે.
ते साध्यनो निश्यय जोनाथी थाय ? ते पावा, ग्रंथ।२श्री छे 'लिंङ्गात्' मेटन। द्वारा पार्थनो 'लिङ्ग्यते' परिछे थाय ते 'लिंग' उवाय छ, अर्थात हेतु उपाय छे.
કેવા લિંગથી. જે વિના હોય તે વિનામુ. તેનાથી ભિન્ન તે અવિનાભુ, સાધ્યથી અવિનાભ - એટલે સાધ્ય વિના જે ન રહે.
-शास्त्रसंलोक(75) "अन्यथानुपपत्त्येकलक्षणं लिङ्गमभ्यते।" -प्रमाणप.पृ.७२ | "निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः।"
प्रमाणनय.३/९ "साधनत्वाभिव्यञ्जकविभक्त्यन्तं, साधनवचनं हेतुः।" . प्रमाणमी. २/१/१२। "साधनत्वख्यापकं लिङ्गवचनं हेतुः।" -न्यायसा.पृ.५। "साधनं प्रकृताभावेऽनुपपन्नम्।" - प्रमाणसं.पृ.१०२, न्यायवि.का.२६९, तत्त्वार्थश्लो.पृ.२१४, परीक्षामु. ३/१५। अनुमेयेन संबद्धं प्रसिद्धं च तदन्विते । तदभावे च नास्त्येव तल्लिङ्गमनुमापकम् ।।" प्रश.भा.पृ.२००। "उदाहरणसाधात् साध्यसाधनं हेतुः। तथा वैधात्।" -न्यायसू.१/१,३४-३५ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org