________________
१७१
કેવલજ્ઞાનવિંશિકાત
જેવો કેવળજ્ઞાનનો આકાર છે તેમ ન કહેવું, કેમ કે તે પ્રકારની યુક્તિનો યોગ છે. અને તે યુક્તિ જ આગળની ગાથાઓમાં સ્વયં ગ્રંથકાર બતાવવાના છે. II૧૮-૮II
अवतरशिSI : - E - १०-११
પૂર્વ ગાથામાં કહ્યું કે તે પ્રકારનો યુક્તિનો યોગ હોવાને કારણે દર્પણમાં પ્રતિબિંબના વિષયની જેમ કેવળજ્ઞાનનો આકાર નથી. તેથી હવે તે પ્રકારનો યુક્તિનો યોગ જ બતાવે $9
सामा उ दिया छाया अभासरगया निसिं तु कालाभा । स च्चेय भासरगया सदेहवन्ना मुणेयव्वा ॥९॥ श्यामा तु दिवा छाया अभास्वरगता निशि तु कालाभा । सैव भास्वरगता स्वदेहवर्णा ज्ञातव्या जे आरिसस्स अंतो देहावयवा हवंति संकंता । तेसिं तत्थुवलद्धी पगासजोगा ण इयरेसिं ॥ १० ॥ ये आदर्शस्यान्तर्देहावयवा भवन्ति संक्रान्ताः तेषां तत्रोपलब्धिः प्रकाशयोगान्नेतरेषाम् 118011 छायाणुवेहओ खलु जुज्जइ आयरिसगे पुण इमं ति । सिद्धम्मि तेजश्छायाणुजोगविरहा अदेहाओ ||११|| छायानुवेधतः खलु युज्यत आदर्श के पुनरिदमिति । सिद्धे तेजश्छायानुयोगविरहाददेहात्
118811
अन्वयार्थ :- E
छाया
दिया हिवसभां अभासरगया सामा उ छाया आत्मा स्वरगत श्यामा (डोय छे.) निसिं तु कालाभा वणी रात्रिमां (छाया) जेऽहम अणी होय छे. सच्चेय अने ते ४=छाया भासरगया सदेहवन्ना मुणेयव्वा भास्वरगत स्वहेलना वार्गवाणी भागवी.
* प्राकृतना नियमानुसार 'स च्चेय' मां 'सा' नो 'स' थयो छे. * उ एव२ अर्थमां छे.
Jain Education International
11811
For Personal & Private Use Only
www.jainelibrary.org