________________
દ્વિતીય પરિચ્છેદ
'स वा एष महान आत्मा योऽयं विज्ञानमयः' (बृहद्. ४.४.२२)
"घटसंवृतमाकाश नीयमाने घटे यथा ।
घटो नीयेत नाकाशं तद्वज्जीवो नभोपमः ॥
9
(त्रिपुरातापनी उप. ५.३) इत्यादिश्रुतिषु जीवस्यापि विभुत्वश्रवणात् । त्वन्मते प्रकृतेरेव जगदुपादानत्वेन ब्रह्मणो जगदुपादानत्वाभावाज्जीवस्य कायव्यूहगत विचित्रसुखदुःखोपादानत्ववदणुत्वेऽपि जगदुपादानत्वसम्भवाच्च ततस्तस्य सर्वगतत्वासिद्धेः । तस्प्रवेशश्रुतीनां शरीरोपाधिकत्वकल्पने जीवोत्क्रान्त्यादिश्रुतीनामपि बुद्धयुपाधिकत्वोपगमसम्भवात् । 'पञ्चवृत्तिर्मनोवद् व्यपदिश्यते (त्र. सू. २.४.१२) इति सूत्रभाष्ये बुद्धिप्राणयोः कार्यभेदाद् भेदस्य प्रतिपादितत्वेन बुद्धयुपाधिके जीवे प्रथममुत्क्रामति प्राणस्यानूत्क्रमणोपपत्तेः । नामरूपविमोक्षानन्तरं ब्रह्मप्राप्तिश्रवणस्य प्राप्तरि जीव इव प्राप्तव्ये ब्रह्मण्यपि वित्वविरोधित्वात् । प्राकृतनामरूपविमोक्षानन्तरमपि अप्राकृतलो कविग्रहाधुपधानेन ब्रह्मणः प्राप्तव्यत्ववादिमते प्राप्तुर्जीव स्याप्यप्राकृतदेहेन्द्रियादिसश्वेन तदुपधानेन ब्रह्मप्राप्तिश्रवणाविरोधात् । स्वाभाविकगत्याश्रयशकटदृष्टान्तश्रवणमात्राद् जीवस्य स्वाभाविकगतिसिद्धौ ' गुहां प्रविष्टौ ' इति स्वाभाविकप्रवेशाश्रयजीवसमभिव्याहारेण ब्रह्मणोऽपि स्वाभाविकप्रवेश सिद्धिसम्भवाद्, ब्रह्म जीवोभयान्वयिन एकस्य प्रविष्टपदस्य एकरूपप्रवेशपरत्वस्य वक्तव्यत्वात् । तस्मात् परमते ब्रह्मजीवयोर्विभुत्वाणुत्वव्यवस्थित्य सिद्धेर्न ततो भेदविद्धिं प्रत्याशा ।
४२३
'ने या विज्ञानमय (अव) छे ते या भडान (व्याप) ४ मा “ઘટથી ઘેરાયેલું આકાશ ઘટ લઈ જવાતાં લઈ જવાય છે, (ત્યાં) ઘટ લઇ भवाय छे, आाश नहीं. तेनी प्रेम ( उपाधिना गमनयी मन उरे छे, સ્વત: નહિ). જીવ આકાશ જેવા છે” ઇત્યાદિ શ્રુતિઓમાં જીવના પણ વિભુત્વનુ શ્રવણુંછે. તમારા મતમાં પ્રકૃતિ જ જગતનું ઉપાદાન છે તેથી બ્રહ્મ જગતનુ ઉપાાન
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org