SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ દ્વિતીય પરિણા ४०५ इतरे त्वन्तःकरणाभेदतद्भेदाभ्यामनुसन्धानाननुसन्धानव्यवस्थामाहुः । अयं च पक्षः प्रागुपपादितः ।। केवित्तु 'अज्ञानानि जीवभेदोपाधिभूतानि नाना' इति स्वीकृत्य तभेदाभेदाभ्याम् अनुसन्धानाननुसन्धानव्यवस्थामाहुः ॥१२॥ બીજા અન્તઃકરણના ભેદ અને તેના અભેદથી અનુસંધાન અને અનનુસંધાનની વ્યસ્થા બતાવે છે. અને આ પક્ષનું ઉપપાદન પહેલાં (સુખદુઃખાદિ વ્યવસ્થાનું ઉપપાદન કરતી વખતે) કર્યું છે. જ્યારે કેટલાક જીભેદનાં ઉપાધિભૂત અજ્ઞાને નાના (મિન ભિન) છે એમ માનીને તેમના (બજ્ઞાનના) અભેદ અને ભેદથી અનુસંધાન " अन अननुस धाननी व्यवस्था ४९ छे. (१२) વિવરણ : ૨થે અને પાંચમે પક્ષ અહીં રજૂ કર્યો છે. (१३) अत्र केचिद् (ब. स. २.३.४३) 'अंशो नानाव्यपदेशाद्' इत्यधिकरणे, 'अदृष्टानियमात्' (ब. स. २.३.५१), 'अभिसन्ध्यादिष्वपि चैवम् (ब. सू. २.३.५२), प्रदेशादिति चेत्, नान्तर्भागोद् (ब्र. सू. २.३.५३) इति सूत्रतद्गतभाष्यरीतिमनुसृत्य एकस्मिन्नात्मन्युपाधि देन व्यवस्थानुपगमे कणभुगादिरीत्याऽऽत्ममेदवादेऽपि व्यवस्थाऽनुपपत्तितौल्यमाहुः ॥ तथा हि-चैत्रचरणलग्नकण्टकेन चैत्रस्य वेदनोत्पादनसमये अन्येषामप्यात्मनां कुतो वेदना न जायते । सर्वात्मनां सर्वगतत्वेन चैत्र शरीरान्त र्भावाविशेषात् । न च ' यस्य शरीरे कण्टकवेधादि तस्यैव वेदना, नान्येषाम्', इति व्यवस्था । सर्वात्मसमिधाबुत्पद्यमानं शरीरं कस्यचिदेव, नान्येषाम् इति नियन्तुमशक्यस्वात् । (१३) मा मातमi, eas सेम ४९ छ (०१ ब्रह्मन) अ छ २५५ है तमन। नुहो । ५ छे' (भ्र.सू. २.३.४३) मे अधि४२६मा भELA . निय नथी तथी (प्र.सू. २ ३.५१), 'मने स४८५ वगैरेनी भासतमा ५५ सेम छे' (स.सू. २ ३.५२), 'प्रशथा (व्यवस्था थरी) मेम तो ना, १२५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005539
Book TitleSiddhantalesa Sangraha
Original Sutra AuthorN/A
AuthorEsther A Solomon
PublisherL D Indology Ahmedabad
Publication Year1990
Total Pages624
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy