________________
७२
सिद्धान्तलेशसङ्ग्रहः
महाकाशस्य मध्ये यन्मेघमण्डलमीक्ष्यते । प्रतिबिम्बतया तत्र मेघाकाशो जले स्थितः ||२०|| मेघांशरूपमुदकं तुषाराकारसंस्थितम् । तत्र प्रतिबिम्बोऽयं नीरत्वादनुमीयते ॥ २१ ॥ अधिष्ठानतया देहद्वयावच्छिन्नचेतनः । कूटवन्निर्विकारेण स्थितः फूंटस्थ उच्यते ||२२| कूटस्थे कल्पिता बुद्धिस्तत्र चित्प्रतिबिम्बकः । प्राणानां धारणाज्जीवः संसारेण स युज्यते ॥२३॥ जलव्योम्ना घटाकाशो यथा सर्वस्तिरोहितः । तथा जीवेन कूटस्थः सोऽन्योन्याभ्यास उच्यते ॥ २४ ॥
[છેલ્લા શ્લેાકમાં કહ્યું છે કે જેમ જલાકાશથી બટાકાશ પૂરેપૂરું તિાહિત થાય છે તેમ જીવથી ફૂટસ્થ તિાહિત થાય છે (તેથી તેના અનુભવ થતા નથી). આને અન્યાન્યા ધ્યાસ
छे].
આગળના મામાં બિબ-પ્રતિબિંબને ભેદમાત્ર કલ્પિત છે, સ્વતઃ તેમને અભેદ જ છે એ સિદ્ધ કરીને, આ મતમાં તેનાથી એક વિશેષતા કહી છે. તે ચૈતન્યની ચતુવિધતા. બીજી વિશેષતા તે પ્રતિબિંબનુ મિથ્યાત્વ.
अयं चापरस्तदभिहितो विशेषः - चतुर्विधेषु चैतन्येषु जीवः 'अहम्' इति प्रकाशमानः कूटस्थे अविद्यातिरोहितासङ्गानन्दरूपविशेषांशे शुक्तौ रूप्यवदध्यस्तः । अत एवेदन्त्वरजतत्वयोरिवाधिष्ठान सामान्यांराराध्यस्तविशेषांशरूपयोः स्वयन्त्वान्त्वयोः सहप्रकाशः 'स्वयमहं करोमि' इत्यादौ । अहन्त्वं ह्यध्यस्त विशेषांशरूपम्, पुरुषान्तरस्य पुरुषान्तरे ' अहम्' इति व्यवहाराभावेन व्यावृत्तत्वात् । स्वयन्त्वं चान्यप्रतियोग्यधिष्ठान सामान्यांशरूपम्, 'स्वयं देवदत्तो गच्छति' इति पुरुषान्तरेऽपि व्यवहारेणानुवृन. त्वात् । एवं परस्पराध्यासादेव कूटस्थजीवयोरविवेको लौकिकानाम् । विवेकस्तु तयोर्बृहदारण्यके - 'प्रज्ञानवन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति' (बृहद्. ४.५.१३) इति जीवाभिप्रायेणोपाधिविनाशानु विनाशप्रतिपादनेन ' अविनाशी वा अरेऽष्यमात्मा इति (४.५.१४) कूटस्याभिप्रायेणाविनाशप्रतिपादनेन च स्पष्टः ।
Jain Education International
For Personal & Private Use Only
,
www.jainelibrary.org