________________
मिदचोऽन्त्यात्परः ॥ १२॥ मिदचोऽन्त्यात्परः प्रयोजनम् । इहैव स्यात् कुण्डानि वनानि । तानि यानीत्यत्र न स्यात्॥ अचोऽन्त्यादि टि ॥१३॥ अचोऽन्त्यादि टि प्रयोजनम्। टित आत्मनेपदानां टेरे। इतीहैव स्यात् कुर्वात कुर्वाथे। कुरुते कुर्वे इत्यत्र न स्यात्।। अलोऽन्त्यस्य ॥१४॥ अलोऽन्त्यस्य प्रयोजनम्। अतो दीघो यजि। सुपि च। इहैव स्यात् घटाभ्याम् पटाभ्याम्। आभ्यामित्यत्र न स्यात्॥
मिदचोऽन्त्यात्परः । (प्रयोन) ॥१२॥ (मित् प्रत्यय. अच् पगामा ४ अन्त्य होय.तनी पछी मायेछ' (मसूत्र प्रमाको मागम यश. स. सन्तपमापन) प्रयोशन छ. (नही. तो) कुण्डानि। वनानि । भयशे, यानि। तानि। मां नही थाय. 157 अचोऽन्त्यादि टि। (प्रयोन) ॥१॥ अचोऽन्त्यादि टि। प्रभारी (सन्त्य अच् थी २३ यता भागने टि सं0 25 श. ते प्रयो४न छ (नही. तो) टित आत्मनेपदानां टेरे। प्रभाए टित् ल-१२॥ सामने प्रत्ययोना टिनो ए था.. कुति। कुर्वाथे। भां थशे., ५२ कुरुते। कुर्वे । भय नही थाय.158 अलोऽन्त्यस्य । (प्रयो४) ॥१४॥ अलोऽन्त्यस्य। (प्रभाएो अन्त्य अल् ने.सगतुं डा. स.सहायने ५५॥ ५७ श.से.) प्रयो४नछ, (नही तो) अतो दीघो यजि । भने सुपि च। प्रभारी घटाभ्याम्। पटाभ्याम् । भां. (ही) यशे,५९. आभ्याम् भय नही थाय.19
157 वनानि परेमा वन जस्-जश्शसों शि।--वन शि (इ)--नपुंसकस्य झलचः। थी अजादि सर्वनामस्थान प्रत्यय ५२ थत नुम् मागमते-- मित् डोपाथी. मिदचो . थी वन न संत्य अच् (अ) नी पछी सागशे. ही वन श.०६ भने अच् यु. श. डोपाथी. अंत्य. अच् वा शाशे. तेथी वनन् इ भेभ. थतां सर्वनामस्थाने चासम्बुद्धौ। प्रभाए नान्त मंगनी 6५चानो ही थनवनानि सिख थशे,परंतु यानि परेमा यद् जस्--त्यदादीनामः।-अतो गुणे।--य जस्--जश्शसोः शि।--य शि(इ)--6५२ प्रभाए. सत्य अच् ५७ी नुम् थवानी असं भारतi य भांना ७४ अच् ने. संत्यन५ १.७५, ५९प्रस्तुत सूत्रथा तने सन्त्य१६ एरातi नुम् थशे. सने यानि , तानि ५३ सिद्ध थशे... 158 कुरु आताम् मे स्थितिम आताम् भने पर यु. प्रत्यय तथा टित आत्मने० प्रभाए। सत्यम माछते GIL (टि) नो ए यतां कुरु आते--कुवति थशे.कुरु त भ प्रत्यय में अच् (अ) युत तेथीत अंत्य न पाय परंतु प्रस्तुत सूत्र प्रभाए मतपमा ७२पाथी. अ- 1.२ने. अचोऽन्त्यादि टि। मे. सूत्रमा ५.शे. तेथीतेनो आत्मनेपदानां . सनुसार ए थ ने कुरुते , कुर्वे ५३ ३५ो सिद्ध २४ २.शे.. 159 घट भ्याम्-यजादि सुप् प्रत्यय भ्याम् ५२ यता सुपि च। पूर्व अ-२रान्त संगना अन्त्य अल् न ही इन घटाभ्याम् ,पटाभ्याम् सिद्ध थशे, ८.२९॥ 3 घट , पट परेमा भने अच् छ तेथीट नो अ-६८.२ पास्तवमा अन्त्य छे. परंतु इदम् भ्याम् में स्थितिमा त्यदादी • अतो गुणे।--इद भ्याम्--हलि लोपः। थी. संपूइद् नो लो५ थने अभ्याम् थता प्रत्यय पूर्व में भात्र अच् , अ-२ २४ छ तेथीतेने अन्त्य नही गए शाय. परिए॥ सुपि च । प्रभाए ही न થવાનો પ્રસંગ આવશે, પરંતુ પ્રસ્તુત સૂત્રથી આઘન્તવર્ભાવ થતાં - કારનો દીર્ઘ થઇને સખ્યામ્ રૂપ મળશે.
२२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org