________________
Jain Education International
यङ्ग्यकूक्यवलोपे प्रतिषेधः ॥ १ ॥
यङ्ग्यकूक्यवलोपे प्रतिषेधो वक्तव्यः । यङ् - - बेभिदिता मरीमृजकः । यकू - कषुभिता मगधकः । क्य-समिधिता दृषदकः । वलोपे -- जीरदानुः । किं प्रयोजनम् ।
नुम्लोपस्त्रिव्यनुबन्धलोपेऽप्रतिषेधार्थम् ॥२॥
यङ्, चकू, क्य अ.ने. व् नो लोप थयो होय त्यारे गुएावृद्धिनो प्रतिषेध थाय छे ॥१॥
(धातुना खेड हेशभूत यङ्, यकू, क्य अने व् नो भ्यारे सोप थाय छे त्यारे (गुएावृद्धि नो) प्रतिषेध थाय छे' म उहेवं भेहो. यङ् (नो लोप थतां प्रतिषेधनां उहाहरए) बेभिदिता, 13 मरीमृजः, धक् (नो सोच थतां प्रतिषेधनां उहाहरए।) कुषुभिता, मगधकः, 14 क्य (नो सोप थतां प्रतिषेधनां उहाह२९ ) समिधिता, दृषदकः अने व् (नो लोप थतां प्रतिषेधनुं उहाहरए।) मा. जीरदानुः (वगेरेनुं परिगएान डरवानं) प्रयो४न शुं छे ?
नुम् नो लोप थाय त्यारे 15 स्त्रिव् (धातु)भां (अवयवनो सोच थाय त्यारे ) अने अनुसन्धनो सोप थाय त्यारे પ્રતિષેધ લાગુ ન પડે તે માટે ॥૨॥
13 भिद् धातु उपरथी बेभिद्य थे. यङन्त थशे. तेने तृच् प्रत्यय याने इट् आगम सागतां यस्य हलः । प्रभाए हलू (दू) नी पाछण भवता यू नो लोप थहने बेभिदिता ३५. सिद्ध थशे. मृज् धातुने यङ् लागतां नन्दिग्रहिहिपचादिभ्यो ल्युणिन्यचः । प्रभाएगे अच्-- मृज् यङ् अच्--यङोऽचि च । थी यङ् नो लोप थवा छतां प्रत्ययलक्षण ने डा.रो. सन्यङोः । थी. अल्यास संज्ञा - उरत् । थी अल्यासना ऋ नो अ--उरण् रपरः । -- मर् मृज् अ-- हलादिः शेषः । --म मृज् अ-- रीगुपधस्य च । थी अभ्यासने रीक् आगम, कितू होवाथी अन्ते सागतां--मरीक् मृज् अ-- अंग संज्ञा--मृजेर्वृद्धिः । थी थती वृद्धिनो न धातुलोपे० थी प्रतिषेध-- कृदतिङ् । थी. कृत् संज्ञा -- कृत्तद्धि थी प्रतिपहिक संज्ञा--ड्याप्प्रातिपदिकात् । स्वौजस्० थी सु थतां मरीमृज सु-- मरीमृज स्-- खरवासानयोः० थी विसर्ग थने मरीमृजः थशे. सही छाया नोधे छेडे वास्तविक पाठ मरीमृजकः छे, डा.२ए. डे अनारम्भो वा । २. चा(८) मां भाष्यडारे मरीमृजकः पाठ छे. भे. डे डि. (पृ. ५.२) भां. मरीमृजः खेभ ४५० छे.
14
'कुषुभ अने मगध मे कण्ड्वादि गएाभांना धातुमो छे तेभने कण्ड्वादिभ्यो यक् । थी. यकू -- ण्वुल्तृचौ । ने आर्धधातुकस्य० थी. तृच् अने इट् थतां कुषुभ्य इट् तृच् । मगध्य ण्वुलू --यस्य हलः । थी. यू नो सोच-पुगन्तलघू० थी गुए। अने अत उपधायाः । प्रभाए थती वृद्धिनो न धातु० थी निषेध थतां कषुभितृ ने ५२ (नोध१३) प्रभाएंगे कृत्, प्रातिपहिङ वगेरे संज्ञा थर्धने सु था--कृषुभितृ स्-ऋदुशनस्पुरुदंसोऽनेहसां च । थी ऋ नो अनङ् थतां कुषुभितन् स्-- अप्तृच् ० थी उपधा ही थतां कुषुभितान् स्--हल्ड्याब्भ्यो दीर्घात् ० थी. स् सोप -- कुषुभितान्--नलोपः प्राति० थी. नू सोच थने कुषुभिता सिद्ध थाय छे. मगध्य अक भां यू सोय--मगधू अक-मगधक--कृत् प्रातिपहिक वगेरे संज्ञा थहने सु (नोध.१३) मगधक सु-- इत् लोप--मगधक स्-- सजुषोः । थी. रु-खरवसानयोः० थी विसर्ग थर्धने मगधकः । समिधू अने दृषद् ने अनुभे (सुप आत्मनः प्रभा ए) क्यच् अने (कर्तुःक्यङ्॰ प्रभाए) क्यङ् लागीने समिध्य दृषद्य थतां ण्वुल्तृचौ । थी अनुभे तृच् २अ.ने. ण्वुल् (अक)--क्यस्य विभाषा । थी. विल्थे यू लोप थने समिधिता । दृषदकः सिद्ध थशे.अ.ही यू सोपने आरएएंगे लघु उपधानो गुए। अण्वुल् ५२ थतां अत उपधायाः । प्रभा थती वृद्धिनो न धातुलोप ● थी निषेध थयो छे जीरदानुः (२.२, नोध १२६).
15 नुम् न् नी पूर्वाचार्यो से डरेली संज्ञा छे. तेथी नुम् लोप भेटले न् नो सो.प. भञ्ज् । रज्जू भां पहेशिड नडारनो सोच छे, ४यारे बृंह भां. ४ सोय थाय छे ते नुम्, इदितो नुम्धातोः । प्रमाए हस्व इ-डार इत् युक्त बृहि ધાતુને લાગેલો આગમ છે. ધાતુપાઠમાં ઉપદેશેલો તુમ્ નથી. આમ તુમ્ એટલે ન-કાર એમ સમજ્યાથી કોઇ
१३१
For Personal & Private Use Only
www.jainelibrary.org