________________
अनेकान्तजयपताका
परिशिष्ट - २
परिशिष्ट - २
)
अनेकान्तजयपताकामूलग्रन्थान्तर्गतानां श्लोकानां अकारादिक्रमः ।
શ્લોકની આધપંક્તિ. પૃષ્ઠ શ્લોકની આધપંક્તિ
पृष्ठ अक्लेशात् स्तोकेऽपि ............... ६३ एकान्तैक्ये तु भावानां..................६४३ अग्निस्वभावः शक्रस्य ............. १२२२ एको ह्यनेकजनन ... ................................ ९५ अतीतादेरसत्त्वेन . ................... ९८ एतेनैकस्वभावोऽपि.... ....................... ९४ अतोऽस्त्यतिशयस्तत्र ...................६०५ एवमनेकान्तात्मकमिह .................. १४२२ अथास्त्यतिशयः......................... ४६ एवं च विप्रकृष्टस्य......................६४२ अनग्निजन्यो धूमः स्यात् ......... ११२३ एवं चोभयरूपत्वे ..................... .......६०४ अन्यच्चैवंविधं चेति ................. ८८ एवं शबलरूपेऽस्मिन् .............. २३८ अन्यथा दाहसम्बन्धाद् ................८३५ एवं सन्न्यायतः सिद्ध.....
.................. ६०८ अन्यदपि चैकरूपं..................... ६२ एवं सप्रतिपक्षे सर्वस्मिन्नेव............. ६४ अन्यदेवेन्द्रियग्राह्य ..... .............८३४ एवं सर्वत्र संयोज्यः ...................६०९ अन्योन्यमिति यद्भेदं ............... २३८ एवं ह्युभयदोषादिदोषा .............१२५ अन्योन्यव्याप्तितश्चायं...
......६०३ कर्मक्षयाद्धि मोक्षः...... अन्योन्यव्याप्तिभावेन .................... २३८ कस्यचित् किञ्चिदेव.................... ११३१ अन्योन्यव्याप्तिरूपेण ....................६४३ कारणमेव तदन्त्यं नित्यः ..................९०३ अपोहो यन्न संस्कारा .................८४९ कात्स्ये न तस्य हेतुत्वे....
.....................८९ अप्रधानं च यत् .........................६४३ कार्येनैवास्य तत्कर्तृ ................ ९० अप्रधानीकृतौष्ट्यादि ...................६४२ कृत्वा प्रकरणमेतद् .. ...१४३० अभिन्नदेशरूपादिभावे..............६०८ किमेतदिति सङ्केत्य ....... .......................६९७ अयमस्तीति ........................१५० क्षणिकाः सर्वसंस्कारा...... ....८४८ अर्थानां यच्च सामान्य..................६८९ क्षीरोष्ट्रानन्तरं भूते .......................६०६ अवस्तुत्वाप्रतिज्ञानात्.. .............८४९ गुणदर्शी परितृष्यन् ................... ६१ आत्मनि सति परसज्ञा ................ ६१ ग्राह्यं न तस्य ग्रहणं न तेन ............ .९९० आलोच्यमतो ह्येतत्...................... १४२८ चित्रं च कर्म कार्यात् ...................... ६२ इत्थं प्रमाणसिद्धेऽस्मिन्................ २३९ जघन्याश्लीलवादश्च .................. ८५१ उभयोस्तुल्यरूपत्वाद्..........................६०९ जयति विनिर्जितरागः..............
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org