________________
१३८७
अनेकान्तजयपताका
(षष्ठः
रिति न कायसन्तापलक्षणं तपो जैनानामिति । (२४२) भवति चानेन प्रागुपात्तकर्मनिर्जरणम्, अनुतापभावादाग्रहनिवृत्तेः, कुशलपरिणामयोगाद् भावनासिद्धराज्ञाराधनात् सर्वतो निवृत्तेः सद्ध्यानयोगानिराकाङ्क्षत्वादनागतस्य चाकरणमिति, अतः
.................. व्याख्या ............................................. तपो जैनानामिति स्थितम् । भवति चानेन-तपसा प्रागुपात्तकर्मनिर्जरणम् । कुत इत्याहअनुतापभावात् । भवति च तपस्विनः प्राग्दुश्चरितेऽनुतापः तथा आग्रहनिवृत्तेनिरभिष्वङ्गाशयभावेन । एवं कुशलपरिणामयोगात् अत एव भावनासिद्धेः एवमाज्ञाराधनात् अत एव सर्वतो निवृत्तेः समतया एवं सद्ध्यानयोगात् ध्यन्तरयोगाप्त्या निराकाङ्क्षत्वादिहलोकादौ,
..... मनेतिरश्मि તેમ ભાવસાધુને પણ મોક્ષરૂપ અભિપ્રેત અર્થની સિદ્ધિ થતી હોય, તો અનશનાદિ કાયપીડા પણ ચિત્તસંતાપકારક નહીં, પણ ચિત્તની સમાધિનું કારણ બૅને છે.
નિષ્કર્ષ એટલે જૈનમતે કાયસંતાપરૂપ તપ નથી, પણ પૂર્વોક્ત નવ વિશેષણોથી સંપન્ન શુભઆત્મપરિણામરૂપ તપ છે. (અને આવા તપ વિશે પૂર્વપક્ષીદત્ત એકે દોષનો અવકાશ નથી.)
* तपथी मोक्षनी निधि संगति (२४२) वे मापा तथा पूर्व पार्छन २८॥ भन न थाय छ ०४, २९ (१) मे તપસ્વીને તપ કરવાથી પોતાના પૂર્વ દુરિત (ખરાબ કૃત્ય) વિશે પશ્ચાત્તાપ થાય છે.
(२) निरमिष्य (=निरासत) मा लामो थवाथी तमाम वस्तुमो ५२नो (भमत्वाहिભાવરૂપ) આગ્રહ અથવા કદાગ્રહ ઉઠી જાય છે, નિવૃત્ત થઈ જાય છે.
(3) वणी, अत्यंत दुशण परि।म आवे छे भने भेटले ४ शुभ भावनामो थवा मागेछ.
(४) वजी, तपन सेवन सोशानी ४ माराधना छ भने मेरो ४ समताना २५ ते (सर्वतः) બધા સંકલ્પ-વિકલ્પોથી નિવૃત્ત થાય છે.
(૫) અને સંકલ્પ-વિકલ્પોની નિવૃત્તિથી સમ્યગુ મન-વચન-કાયાના વ્યાપારરૂપ અને અસમ્ય મન-વચન-કાયાના નિષેધરૂપ વિશિષ્ટ બુદ્ધિની પ્રાપ્તિ થાય અને તેના આધારે તેમને સંધ્યાન થાય છે.
.... ......... विवरणम् ........ ___98. ध्यन्तरयोगाप्त्येति । धिय:-बुद्धेरन्तरं-विशेषो ध्यन्तरम्, विशिष्टबुद्धिरित्यर्थः । ततो ध्यन्तरेणोपलक्षितो यो योग:-सम्यग्मनोवाक्कायव्यापाररूपोऽसम्यग्मनोवाक्कायनिषेधरूपश्च तस्याप्ति:-प्राप्तिस्तया ।।
܀
.............
दृष्टा चेष्टार्थसंसिद्धौ, कायपीडा ह्यदुःखदा । रत्नादिवणिगादीनां, तद्वदत्रापि भाव्यताम् ॥' - इति अष्टकप्रकरणे ११/७ ।
१. 'ष्वङ्गशमभावेन' इति क-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org