________________
अधिकारः) व्याख्या-विवरण-विवेचनसमन्विता
नास्तीत्यपि च संवित्तिर्न वस्त्वनुगमं विना । ज्ञानं न जायते किञ्चिदुपष्टम्भनवर्जितम् ॥” इति ।
................. व्याख्या ... .............. निश्चयः तदुत्थो नैष भवति वस्त्वन्तराभावसंवित्त्यनुगमादृते, तत्तदभावसंवित्पूर्वक इत्यर्थः ।
नास्तीत्यपि च संवित्तिर्न वस्त्वनुगमं विना तुच्छा-असदाश्रयैव, एवं ज्ञानं न जायते किञ्चिदुपष्टम्भनवर्जितं, निरालम्बनमिति । एतेनेत्यादि । एतेन-तत्त्वतः क्षयोपशमभेदनिबन्धनगर्भेणानन्तरोदितपरिहारेण यौगपद्यमपि अनन्तरोदितविकल्पयोः, 'अपि'शब्दादेकत्वमपि
.......... मनेतिरश्मि *. અભાવ અંશને આશ્રયીને, આ પટાદિ નથી – એવું જે નાસ્તિત્વનું સંવેદન થાય છે, તે પણ વસ્તુના અનુગમ (આલંબન) વિના અસંભવિત છે, કારણ કે કોઈ પણ જ્ઞાન આલંબન વિના ન થઈ શકે, ફલતઃ અસ્તિત્વથી મિશ્રિતરૂપે જ નાસ્તિત્વનો વિકલ્પ થાય છે.”
આ કથનથી પૂર્વપક્ષીની યૌગપદ્ય અને એત્વની આપત્તિનો પણ નિરાસ થાય છે, તે આ રીતે –
પૂર્વપક્ષઃ (ક) ઉભયરૂપ એક જ વસ્તુથી અસ્તિ-નાસ્તિ બંને વિકલ્પ થતાં હોય તો બંનેનો હેતુ से ०४ डोवाथ बने साथे. ४ थवा लोभे; घटोऽस्ति - पटो न मेम मस२ नही... मने (५) ઉભયરૂપ એક જ વસ્તુથી જન્ય હોવાથી બંને એક જ થઈ જશે, નિમિત્તભેદ વિના વિકલ્પભેદ ન होय...
___उत्तरपक्ष : (७) ते साथे ४ थाय छ - क्षयोपशमानुसार प्रधान मावे अस्तित्वनो लो५ थाय, त्यारे गौए भावे नास्तित्वनी लोप डोय ४ छ... (५) तमोऽत्वनो परिक्षा२ ५९ → वास्तवमा ते બે એક હોવા છતાં પણ તેઓમાં માત્ર પ્રધાન-ગૌણભાવ હોય છે, તેથી ઉલ્લેખ ક્રમસર એકનો જ
....... विवरणम् ..... 90. तत्तदभावसंवित्पूर्वक इति । तस्य-वस्त्वन्तरस्य घटापेक्षया पटादेस्तस्मिन् घटे यकाभावसंवित् तत्पूर्वक इति ।।
91. यौगपद्यमपीति । एकवस्त्वात्मकतया सत्त्वासत्त्वयोः सन्निहितयो: सतो: सदसद्विकल्पयोर्योगपद्यं प्राप्नोतीति परस्याशयः ।। ___92. एकत्वमपि निमित्ताभेदद्वाराऽऽयातमिति । एकत्वम्-एकरुपता सत्त्वासत्त्वविकल्पयोः । कीदृशमित्याह-निमित्ताभेदद्वाराऽऽयातं निमित्तस्य सदसद्रूपवस्तुनो योऽभेद:-अनानात्वं स एव द्वारम्उपायस्तेनायातम्-आपन्नं यो हि येन सह सर्वथाऽभिन्ननिमित्त: स तेन सह ऐक्यमाप्नोति, यथा सदसद्विकल्पयोरन्यतरस्य स्वरुपमभिन्ननिमित्तौ च घटायेकवस्त्वाश्रितौ सदसद्विकल्पाविति स्वभावहेतुप्रयोग
१. 'नास्तीत्यपि न संवित्ति०' इति घ-पाठः । २. अनुष्टुप् । ३. 'विना अतुच्छा' इति ङ-पाठः। ४. 'एवं विज्ञानं न' इति घ-पाठः। ५. 'हारेण आयोग०' इति ड-पाठः। ६. 'घटेकाभावः' इति क-पाठः। ७. 'यौग्यपद्य(j) प्राप्नोतीति' इति च-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org