________________
अधिकार: )
व्याख्या - विवरण - विवेचनसमन्विता
(६९) एको ह्यनेकजननस्वभावस्तद्विचित्रताम् । ऋते न युज्यते यस्मादुक्तदोषप्रसङ्गतः ॥ तथादर्शनतोऽप्यस्य तत्स्वभावत्वकल्पना । अत एव स्थिरत्वादिसिद्धिसङ्गादसङ्गता ।।
व्याख्या
९५
परैः-बौद्धैः य इष्टः-अभ्युपगतः अनेकफलकृत्-अनेककार्यकरणशीलो भावः सोऽपि निराकृतः ।
-
एतदेव प्रकटयति एको हीत्यादिना । एको यस्मात् अनेकजननस्वभावः तद्विचित्रतांस्वभावविचित्रताम् ऋते- विना न युज्यते, यस्मात् उक्तदोषप्रसङ्गतः ।
अत्रैवोपचयमाह तथेत्यादिना । तथादर्शनतोऽपि अनेकविज्ञानजनकत्वेन अस्य भावस्य तत्स्वभावत्वकल्पना-अनेककार्यकरणैकस्वभावत्वकल्पना । किमित्याह- अत एव तथादर्शनात्
अनेअंतरश्मि
छे”* - तेनुं पए। निराए| थाय छे. (शी रीते निराश थाय ? ते हे छे.)
(૬૯) (૧૦) સ્વભાવની વિચિત્રતા વિના, એક જ પદાર્થ અનેક કાર્યને ઉત્પન્ન કરવાના સ્વભાવવાળો માનવો યુક્ત નથી, કારણ કે પૂર્વોક્ત દોષ (કાર્યકારણની વ્યવસ્થા જ ન રહેવારૂપ घोष) खावे छे.
(૧૧) બૌદ્ધ : પૂર્વ-પશ્ચિમ વગેરે જુદી જુદી દિશામાં રહેલા પ્રમાતાઓને, એક જ સ્તંભાદિ પદાર્થનો એક જ કાળે ‘આ પૂર્વમાં છે’, ‘આ પશ્ચિમમાં છે' એમૈં જુદો જુદો ઉલ્લેખ થતો હોવાથી, તે પદાર્થ દ્વારા અનેક વિજ્ઞાનની ઉત્પત્તિ થાય છે અને જે પ્રત્યક્ષ જોવાતું હોય, તેમાં અસંગતિ ન બતાવી શકાય, માટે એકસ્વભાવી પણ પદાર્થમાં અનેકકાર્યજનનતા સ્વીકારવી જ જોઈએ....
Jain Education International
... विवरणम् ....
64. ‘तथे’त्यादिकारिकावृत्तौ तथादर्शनतोऽपि अनेकविज्ञानजनकत्वेनेति । एकस्यापि स्तम्भादेः पदार्थस्य पूर्वोऽयं पश्चिमोऽयमित्याद्युल्लेखेनानेकेषु विज्ञानलक्षणेषु कार्येषु जायमानेषु साक्षादेव दृश्यते र्हेतुभावः । नैं च दृष्टेऽनुपपत्तिरुद्ग्राहणीया इति तथादर्शनादेव किं नोपपद्यते एकस्मादप्यनेककार्योत्पत्तिरिति पराभिप्रायः ।।
-
* બૌદ્ધો, એક જ પૂર્વક્ષણથી, રૂપ-૨સાદિરૂપ ઉત્ત૨ક્ષણોની ઉત્પત્તિ માને છે, તેની આ વાત છે – એવું લાગે
छे...
* स्तंभनी पूर्वमा रहेल प्रभाताने स्तंभ पश्चिममां शाय... वगेरे...
१- २. अनुष्टुप् । ३. 'हेतुमान:' इति क-पाठः । ४. न हि दृष्टेऽनुपपन्नं नाम इति हि न्यायस्वरूपम्' इति कटिप्पणकम् ।
For Personal & Private Use Only
www.jainelibrary.org