________________
अनेकान्तजयपताका
६०
( प्रथमः
1
इत्थं तदाभासमपि । ततश्चैवं तदतदात्मके प्रमाणप्रमेयरूपे सर्वस्मिन्नेवास्मिन् वस्तुतत्त्वे विरोधभाजि अस्य तदतद्वादिनो निष्कलङ्कमतिसमुत्प्रेक्षितसन्यायानुसारतः सर्वमेव प्रमाणादि प्रतिनियतं न घटत इत्यलमत्रातिनिर्बन्धेन ॥
(४३) तथा चोक्तम्
PP
"यः पश्यत्यात्मानं तंत्रास्याहमिति शाश्वतः स्नेहः ।
२
स्नेहात् सुखेषु तृष्यति तृष्णादोषांस्तिरस्कुरुते ॥
...... व्याख्या
न्यायात् । इत्थमित्यादि । एवं तदाभासमपि - मानाभासमपि न तदेव स्यात् तदाभासमिति तत्त्वनीतेः । ततश्चेत्यादि । ततश्चैवम् उक्तेन न्यायेन तदतदात्मके तच्चातच्च तदतदी ते आत्मा यस्य तत् तथा तस्मिन् प्रमाणप्रमेयरूपे सर्वस्मिन्नेवास्मिन् - अनन्तरोदिते वस्तुतत्त्वे विरोधभाजि विरोधं भजते तच्छीलं यत् तथा तस्मिन् अस्य तदतद्वादिनः - अनेकान्तवादिनः निष्कलङ्कमतिसमुत्प्रेक्षितसन्यायानुसारतः । निष्कलङ्कमतयः-बौद्धाः तैः समुत्प्रेक्षितो यः सन्यायः-उक्तलक्षणः तदनुसारेण सर्वमेव प्रमाणादि । 'आदि' शब्दात् प्रमेयग्रहः । प्रतिनियतम्इतररूपाननुषक्तं न घटत इति कृत्वा अलमत्रातिनिर्बन्धेन निरर्थकेन, अस्थानाभिनिवेश एष इति ॥
तथा चोक्तमन्यैरपि । एतदेवेत्याह- यः पश्यतीत्यादि । यः पश्यति आत्मानम् अनादिमोहात् तत्र-आत्मनि अस्य - आत्मदर्शिन: अहमिति एवं शाश्वतः स्नेहः विषयनित्यतया । ततः अनेडांतरश्मि
પણ, કથંચિદ્ જ પ્રમાણાભાસરૂપ હોવાથી, માત્ર પ્રમાણાભાસરૂપ જ નહીં રહે, પ્રમાણ પણ બની જશે... એ રીતે, પ્રમેય પણ અપ્રમેય બનશે અને અપ્રમેય પણ પ્રમેય બનશે.
આ પ્રમાણે અનેકાંતવાદીમતે, પ્રમાણ-પ્રમેયાદિ બધા જ પદાર્થો - ત ્-અતદાત્મક હોવાથી - વિરોધને ભજનારા છે અને તેથી તો, બૌદ્ધ=બુદ્ધિશાળી પંડિતો, તેમના વડે વિચારાયેલ સન્યાય–અહીં પૂર્વપક્ષીએ અનેકાંતવાદના ખંડન માટે આપેલ યુક્તિઓ, તેને અનુસારે, સર્વ પ્રમાણ-પ્રમેય વસ્તુ પ્રતિનિયતરૂપે – પ્રમાણ તે પ્રમાણ જ છે, અપ્રમાણ નથી ઇત્યાદિરૂપે - નહીં ઘટે, અર્થાત્ તે વ્યવસ્થાનો विलोप थर्ध ४शे. माटे, जावा निरर्थ वाध्थी सर्यु.
(४३) तथा, जीभजो वडे पए उडेवायुं छे ! -
‘(૧) જે અનાદિમોહથી આત્માને જુએ છે, તે આત્મદર્શી વ્યક્તિને, આત્મામાં ‘હું’ એવો સ્નેહ (રાગ) પરિણામ ઉભો થાય છે અને તે રાગથી સુખવિષયક પદાર્થોમાં આસક્તિ કરે છે અને
४.
१. 'तत्र सोऽहमिति' इति क- प्रतौ पाठान्तरम् । २. आर्या । ३. 'भासमपि तत्त्व०' इति क- पाठ: । ' तदित्यात्मा' इति क-पाठः । ५. 'निरर्थकेन' इति पाठो नास्ति क-च- प्रतयोः ।
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org