________________
अधिकार: )
व्याख्या - विवरण - विवेचनसमन्विता
(३४) एवमभिलाप्यानभिलाप्यमपि विरोधबाधितत्वादेवानुद्धोष्यम् । तथाहिअभिलप्यते यत् तदभिलाप्यम्, एतद्विलक्षणं चानभिलाप्यमिति । ततश्च यदि तदभिलाप्यं न तर्ह्यनभिलाप्यम्, अनभिलाप्यं चेन्न तर्ह्यभिलाप्यमिति, एकस्यानेकविरुद्धधर्मानुगमाभावात् ॥
१
(३५) किञ्च विरोधिधर्माध्यासितस्वरूपत्वाद् वस्तुनोऽनेकान्तवादिनो मुक्त्यभावप्रसङ्गः । तथाहि-एतदात्मा - ऽङ्गना-भवन - मणि-व - कनक-धन-धान्यादिकमनात्मक
* व्याख्या
५१
२
एवमित्यादि । एवमभिलाप्यानभिलाप्यमपि, वस्त्विति प्रक्रमः । विरोधबाधितत्वादेव कारणाद् अनुद्धोष्यम्-अनुच्चारणीयम् । एतदेवाह तथाहीत्यादिना । तथाहीत्युपदर्शने । अभिलप्यते-व्यक्तमुच्यते यद् वस्तु तदभिलाप्यम्, एतद्विलक्षणं चानभिलाप्यमिति । ततः किमित्याह-ततश्चेत्यादि । एवं च सति यदि तदभिलाप्यं न तर्हि अनभिलाप्यम्, अनभिलाप्यं चेन्न तर्हि अभिलाप्यमिति । एकस्य वस्तुनः अनेकविरुद्धधर्मानुगमाभावादिति ॥
किञ्चेत्यादि । किञ्चायमपरो दोष:- विरोधिधर्माध्यासितस्वरूपत्वाद् वस्तुनः सर्वस्यैव अनेकान्तवादिनो वादिनः मुक्त्यभावप्रसङ्गः । कथमित्येतदभिधातुमाह-तथाहीत्यादि । तथाहि ..अनेडांतरश्मि
-
* (४) अभिलाप्य - अनलिलाप्य खेडांतवाह *
(३४) सामान्य-विशेषनी प्रेम, भे ४ वस्तु खलिसाय्य अनभिसाध्य लय३५ छे - खेनुं પણ નિરાકરણ જાણવું, કારણ કે અભિલાપ્ય-અનભિલાપ્ય વચ્ચે પણ વિરોધ છે. તે આ રીતે - (१) व्यस्त३ये भेनुं अय्यारएा उराय, शब्दशः भेनुं स्थन थाय, ते पधार्थ 'अलिसाध्य' उहेवाय
छे.
(२) व्यक्त३ये भेनुं अय्यार न थाय, शब्दशः भेनुं स्थन न थाय, ते पहार्थ 'अनलिलाप्य' उहेवाय छे.
આમ, બંનેનું સ્વરૂપ વિરોધી હોવાથી - એકત્ર અનેક વિરુદ્ધ ધર્મોનો અનુગમ (=સંબંધ) ન થઈ શકવાથી વસ્તુ જો અભિલાપ્ય હોય તો અનભિલાપ્ય ન બને અને અનભિલાપ્ય હોય તો અભિલાપ્ય ન બને. તેથી એક જ વસ્તુને અભિલાપ્ય-અનભિલાપ્ય ઉભયરૂપ માનવી યોગ્ય નથી... * (५) खेडांतवाहमा ४ भुक्ति
(૩૫) વળી, વસ્તુને આવા વિરુદ્ધ ધર્મવાળી માનવાથી, અનેકાંતવાદીને મુક્તિનો પણ અભાવ थशे. ते खारीते -
सामे रहेस खात्मा, स्त्री, घट, भशि, उनऊ, धन, धान्य... वगेरे तमाम पदार्थो अनात्म३५
Jain Education International
१.. इति पूर्वपक्षस्य चतुर्थांश: सम्पूर्णः । २. ' तथाहीत्युपप्रदर्शने' इति घ च पाठः । ३. 'त(?ए) तद्वि (लक्षणं' इति ड-पाठः । ४. 'भावः' इत्यधिकः क-पाठः । ५. ' तथाहीत्यादिना' इति घ- पाठः ।
For Personal & Private Use Only
www.jainelibrary.org