________________
ભાવતીર્થ - રત્નત્રયી
समा: द्वेष थाय.
સાહેબજી : તેથી જ તમારામાં અને એમનામાં પાત્રતાનો તફાવત કેટલો ? તે નક્કી થઈ ગયું. હાથીની અંબાડી પરથી મરુદેવામાતા ચકળવકળ આંખો કરીને જુએ છે. ભરત ચક્રવર્તી કહે છે કે “મા, તમારા દીકરાની રિદ્ધિ-સિદ્ધિ તો જુઓ ! મારા ચક્રવર્તીના મહેલમાં જે વૈભવ નથી તે અહીં છે.' તે વખતે માને હરખ થાય છે. હર્ષનાં આંસુ આવ્યાં કે શોકનાં ? હર્ષનાં એવાં આંસુ આવ્યાં કે આંખ પરનાં પડલ ભૂદાઈ ગયાં, તેથી હવે સામે દેખાય છે કે ઋષભદેવ ધર્મસિંહાસન પર બેઠા છે, તેમની રિદ્ધિ-સિદ્ધિ પાસે ભરતની રિદ્ધિ-સિદ્ધિ કાંઈ વિસાતમાં નથી. આ અવસર્પિણીનું પહેલ-વહેલું સમવસરણ છે, કોઈએ જીવનમાં જોયું નથી, ૬૪ ઇન્દ્રો, અષ્ટ પ્રાતિહાર્ય, ૩૪ અતિશયો, કરોડો દેવતાઓને જોઈને મરુદેવામાતાની આંખો દંગ થઈ ગઈ, પણ વિચાર એટલો જ આવે છે કે ખરેખર આ સંસારમાં કોઈ કોઈનું નથી' ! હજાર વર્ષમાં १. दट्ठो य दूराओ चेव पणयजणऽब्भुद्धरणसमत्थो अभयदाणपवत्तो हत्थो व्व भयवओ धम्मद्धओ। अवलोइयं च सहस्स त्ति कणयकिंकिणीजालमालाकयकोलाहलेणं पवणवसुच्छलियवलियवेविरघयवडसमूहेणं अयत्तपत्तजयणाहसंगमुद्धयवेल्लहलभुयासहस्सेणं व णच्चन्तं महिमंडलं तिपायारोववेयं छत्तत्तयसणाई असोयवरपायवाहिट्ठियं तियसाऽसुरविरइयं समवसरणं दट्ठण य सहसोवयंततियसाऽसुरिंदुविहियभूसण-कलावपहासंघाउत्थइयतरणिमंडलं विम्मउप्फुल्ललोयणो देहभरुव्वरन्तपरिओसो भरहाहिवो मरुदेवासामिणी सपणयं भणिउमाढत्तो-अम्ब ! पेच्छ भुवणगुरुणो जयभूसणस्स रिद्धिविसेसं एयं च मह णियन्तस्स तणाओ तणुअयरी णियसंपया पडिहाइ। णिसुओ य मरुदेवासामिणीए सुराऽसुरणरविज्जाहरजयजयारवो, णिसामिया य अमयमती विव पल्हायन्ती जणमणसवणिंदियविसेसे तित्थयरवाणी। तओ णिसामिऊण वाणीं वियलिओ कम्मरासी, ववरायं मोहजालं, उल्लसिओ सुहाणुभावो, पणटुं तिमिरं, पेच्छिउमाढत्ता विम्हयजणए भयवओ अइसयविसेसे। आइत्ता चिंतिउं - अवस्सं तिहुयणऽब्भहिओ मह पुत्तो, कहमण्णहा विवेइणो विबुहा सुस्सूसापरायणा भविस्संति ? त्ति । एरिसाण य तिहुयणपडिबोहणणिमित्तं करुणावज्जियहिययाणं भवसंभवं कुणंताणं उवगरणणिमित्तं जणणि-जणयाइयं । एवं च ठिए को णेहपडिबंधावसरो ?, ता दुट्ठ कयं मए पुलिं जंणेहमोहियाए विलवियं । संसारे संसरंताणं कम्मवसगाणं जीवाणं सव्वो सव्वस्स पिया माया बंधू सयणो सत्तू दुज्जणो मज्झत्थो" त्ति । एयं च चिंतयंतीए उत्तरुत्तरसुहऽज्झवसायारूढसम्मत्ताइगुणट्ठाणाएं सहस त्ति पावियाऽपुव्वकरणाए पत्ता खवगसेढी, खवियं मोहजालं, पणासियाणि णाणदसणावरणंऽतरायाणि, समासाइयं केवलणाणं । तयणन्तरमेव सेलेसीविहाणेणं खवियकम्मसेसा गयखंधारूढा चेव आउयपरिक्खए अंतगडकेवलित्तणेणं सिद्धा । 'इमीए ओसप्पिणीए पढमसिद्धों' त्ति काऊण कया देवेहिं महिमा ।।
- (शीलांकाचार्य विरचित चउपन्नमहापुरुषचरियं अंतर्गत रिसहदेवचरिय) * एतस्मिन् समये चतुःषष्टिसंख्यैः सुरेन्द्रैमिलित्वा समवसरणं विरचितं, देवदेवीनां कोटयो मिलिताः सन्ति। अनेकवाजिंत्ररवापूर्णदिगंतरालगगनमण्डलं जयजयशब्दध्वनीगीतगानादिपुरस्सरं प्रभुः सिंहासने स्थित्वा देशनां ददाति। तदा देवदुन्दुभिनिर्घोषं जयजयारवं च श्रुत्वा मरुदेवा वक्ति, किमेतत्कौतुकं ? भरतो वक्ति इतत्तवाङ्गजस्यैश्वर्यं। मरुदेवा चिन्तयति अहो पुत्रेणैतावती ऋद्धिलब्धास्तीत्युत्कण्ठावशादानंदाश्रुनिर्गमनेन नयनयोः पटलदोषो गतः, सर्वमपि प्रत्यक्षेण दृष्टं। अहो अयं त्वेतादृशमैश्वर्यं भुनक्ति, परं त्वेकवारमप्यहमनेन पुत्रेण न स्मृताः, अहं त्वेकवर्षसहस्रं यावत्पुत्रमोहेन दुःखिता, एतस्य तु मनसि किमपि मोहकारणं नास्ति, अहो धिग्मोहचेष्टितं ! मोहान्धाः किमपि न जानन्ति इति वैराग्यरसैकमग्नया क्षपकश्रेणिमासाद्याष्टकर्मक्षयं कृत्वान्तकृत्केवलित्वेन मोक्षं गता।
(उपदेशमाला श्लोक-२०, रामविजयजीकृत टीका)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org