________________
ધર્મતીર્થ સ્થાપના ઉદ્દેશ અને વિધિ
૩૫૧ અને જ્યોતિષીની દેવીઓ દક્ષિણ દિશાથી પ્રવેશી ડાબી બાજુ નૈઋત્ય ખૂણામાં બેસે, ભવનપતિવ્યંતર અને જ્યોતિષીના દેવો પશ્ચિમ દિશાથી પ્રવેશી ડાબી બાજુ વાયવ્ય ખૂણામાં બેસે અને વૈમાનિક દેવ, મનુષ્ય પુરુષ તથા મનુષ્ય સ્ત્રીઓ ઉત્તર દિશાથી પ્રવેશી ડાબી બાજુ ઇશાન ખૂણામાં બેસે. બધા ક્યાંથી પ્રવેશ કરશે તેનાં પ્રવેશદ્વારો પણ નિશ્ચિત હોય છે. સમવસરણ
गमनिका-समहेन्द्राः कल्पसुरा राजानो नरा नार्यः 'औदीच्येन' उत्तरेण इत्यर्थः, प्रविश्य पूर्वोत्तरदिशि तिष्ठन्ति प्राञ्जलय इति गाथार्थः । ।११९भा०।। भावार्थः सर्वासां सुगम एव।। अभिहितार्थोपसङ्ग्रहाय इदमाहएक्केक्कीय दिसाए तिगं तिगं होइ सन्निविट्ठ तु। आदिचरिमे विमिस्सा थीपुरिसा सेस पत्तेयं । ।५६१।। व्याख्या-पूर्वदक्षिणाअपरदक्षिणाअपरोत्तरापूर्वोत्तराणामेकैकस्यां दिशि उक्तलक्षणम् संयतवैमानिकाङ्गनासंयत्यादि त्रिकं त्रिकं भवति सन्निविष्टं तु, आदिचरमे पूर्वदक्षिणापूर्वोत्तरदिग्द्वये विमिश्राः संयतादयः स्त्रीपुरुषाः शेषदिग्द्वये प्रत्येकं भवन्तीति गाथार्थः ।।५६१।। तेषां चेत्थं स्थितानां देवनराणां स्थितिप्रतिपादनाय आहएतं महिड्डियं पणिवयंति ठियमवि वयंति पणमंता। णवि जंतणा ण विकहा ण परोप्परमच्छरो ण भयं । ।५६२।। व्याख्या-येऽल्पर्द्धयः पूर्वं स्थिताः ते आगच्छन्तं महद्धिकं प्रणिपतन्ति, स्थितमपि महद्धिकं पश्चादागताः प्रणमन्तो व्रजन्ति, तथा नापि यन्त्रणा-पीडा न विकथा न परस्परमत्सरो न भयं तेषां विरोधिसत्त्वानामपि भवति, भगवतोऽनुभावात्, इति गाथार्थः । ।५६२।। एते च मनुष्यादयः प्रथमप्राकारान्तर एव भवन्ति ये उक्ताः , यत आहबिइयंमि होंति तिरिया तइए पागारमन्तरे जाणा| पागारजढे तिरियाऽवि होंति पत्तेय मिस्सा वा ।।५६३ ।। व्याख्या-द्वितीये प्राकारान्तरे भवन्ति तिर्यञ्चः, तथा तृतीये प्राकारान्तरे यानानि, 'प्राकारजढे' प्राकाररहिते बहिरित्यर्थः, तिर्यञ्चोऽपि भवन्ति, अपिशब्दात् मनुष्या देवा अपि, ते च प्रत्येकं मिश्रा वेति, ते पुनः प्रविशन्तो भवन्ति निर्गच्छन्तश्चैके इति गाथार्थः ।।५६३।।द्वारम् १।
.. (आवश्यकनियुक्ति श्लोक ५५९-५६३, भाष्य श्लोक -११६-११९ मूल-टीका ) * साधुवैमानिकदेवी-साध्व्यः प्राग्द्वारतोऽविशन्। प्रभुं प्रदक्षिणीकृत्य नत्वाग्नेय्यां दिशि स्थिताः ।।३६ ।। ज्योतिष्कभवनाधीशव्यंतरत्रिदशांगनाः। प्रविश्य दक्षिणद्वारा-त्तस्थुनैऋतकोणके।।३७ ।। भवनेशवनेचारी-ज्योतिष्कास्त्रिदशाः पुनः। प्रतीच्या विविशुर्नत्वा वायव्यां च दिशि स्थिताः । ।३८।। वैमानिकनराधीश-नरनार्यः पुनर्मुदा। उत्तरस्यां विशंतिस्म, तस्थुरैशानकोणके।।३९ ।। श्रीगौतमगणाधीश, आदौ केवलिनामपि। जिननाथांतिके तस्थौ, स्थितिरेषा हि शाश्वती।।४।। नेमुर्महर्द्धिमायांतं, नमंतस्तं स्थितं ययुः । औचित्यं भाति लोकेऽपि, किं पुनर्जिनशासने।।४१।।
(अभयकुमार चरित्र सर्ग-३) * મુનિ વૈમાનિક સાધવી રે, રહે અગ્નિ કૂણ મોઝાર; મનો) જ્યોતિષી ભુવનપતિ વ્યંતરા રે, નૈક્ત કૂણે તસ નાર. મનો૦ ૧૦ વાયુ કૂણે દેવતા રે, સુણે જિનવરની વાણ; મનો૦ વૈમાનિક શ્રાવક શ્રાવિકા રે, ઈશાન કૂણે સુજાણ. મનો૦ ૧૧ ચિહું દેવી ને સાધવી રે, ઊભી સૂણે ઉપદેશ; મનો૦
(યશોવિજયજી કૃત સમવસરણ વર્ણનાત્મક મહાવીર જિન સ્તવન)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org