________________
२४०
+
પરિશિષ્ટ : દ્રવ્યતીર્થ अत्र परस्य मतमाहअह धम्मकायपरिवालणेण उवगारगो तओ दिट्ठो। वत्थंपि हु एवं चिय उवगारगमो मुणेतव्वं । ।१०२६ ।। अथोच्येत 'तउत्ति'सक आहारो धर्मकायपरिपालनेन-धर्मार्थं कायो धर्मकायस्तस्य परिपालनं तेनोपकारको दृष्टस्ततश्चेत्थं महोपकारित्वादाहारस्याल्पीयान् भवन्नपि याञ्चादोषो न बाधायेति। अत्राह-'वत्थंपीत्यादि' ननु वस्त्रमपि 'हु' निश्चितमेवमेव-आहारवदेव उपकारकमेव ज्ञातव्यम्। 'मो' इति निपातोऽवधारणे।।१०२६।।
(धर्मसंग्रहणी, श्लोक-१०२६. मूल-टीका)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org