________________
८४
પરિશિષ્ટ : ભાવતીર્થ - રત્નત્રયી आश्रयो निर्द्वन्द्वतायाः कुलमन्दिरं चित्तनिर्वाणस्य उत्पत्तिभूमिर्दयादिगुणरत्नानां किं चानेन ? यत्तदनन्तज्ञानदर्शनवीर्यानन्दपरिपूर्णमक्षय-मव्ययमव्याबाधं धाम तदपि तत्सम्पाद्यमेवेत्यतोऽजरामरत्वमपि तज्जनयतीत्युच्यते, तस्मादेनमनेन ज्ञानदर्शनचारित्रत्रयेण सम्यगुपक्रम्य जीवं क्लिष्टकर्मकलाजालान् मोचयामीति सद्धर्मगुरुरपि चित्तेऽवधारयति ।
(उपमितिभवप्रपंचकथा, प्रस्ताव - १) ने तथा "रागद्दोसविमुक्को चिरसेवियनाणदंसणचरित्तो । निच्छयनएण तित्थं अप्पच्चिय वुच्चए जयवि । । १ । । ( श्राद्धदिनकृत्यसूत्र श्लोक - २९२ स्वोपज्ञ टीका)
Jain Education International
小
+968986
+4409974
For Personal & Private Use Only
www.jainelibrary.org