________________
૧૩૨
प्रतस्थापनावस्तु / यथा पालयितव्यानि' द्वार | पेटा द्वार : 'पति' | गाथा ७०-७०७ રહિત એવી વસતિને સાધુ સદા સેવે. પરંતુ જો સાધુ મૂલગુણ અને ઉત્તરગુણથી અશુદ્ધ અને સ્ત્રી વગેરેના संसर्गवाणी वसतिनो उपभोग ७२ तो होषो थायछ,४ घोषो मागम ग्रंथ.२ स्वयं बतायवाना छ. ॥७०६॥
अवतरतिs :
तत्र मूलगुणदुष्टामाह -
અવતરણિકાર્ય :
પૂર્વગાથામાં સાધુને ઉપભોગ્ય એવી શુદ્ધ વસતિનું સ્વરૂપ બતાવ્યું. ત્યાં તે વસતિમાં, મૂલગુણોથી દુષ્ટ मेवी वसतिने छ -
गाथा :
पट्टीवंसो दो धारणीउ चत्तारि मूलवेलीओ।
मूलगुणेहुववेआ एसा उ अहागडा वसही ॥७०७॥ सन्वयार्थ : ___ पट्टीवंसो=पृष्टिवंश, दो धारणीऊ= परिel, चत्तारि मूलवेलीओ=या२ भूखवेलीमी, (मा सातमाथी
७५५ वस्तु साधुने मनमा मापान शने ४२॥येत डोय तेवी वसति) मूलगुणेहुववेआ-भूत व ७५पेत छ=युत छ, एसा उ=qणी मा वसही=qसात अहागडा-मापाता छे. गाथार्थ :
પૃષ્ટિવંશ, બે ધારિણી અને ચાર મૂલવેલીઓ, આ સાતમાંથી કોઈપણ વસ્તુ સાધુને મનમાં આધાન કરીને કરાયેલ હોય, તેવી વસતિ મૂલગુણો વડે યુક્ત છે, વળી આ વસતિ આધાકર્મિકી છે.
टी
:
___ पृष्टिवंशो मध्यवलकः, धारिण्यौ यत्प्रतिष्ठः असावेव, चतस्रो मूलवेल्यः चतुर्बु पार्श्वेषु, मूलगुणैरुपपेतेति एतदपि यत्र साधून् मनस्याधाय कृतमियं मूलगुणैरुपपेता, न तु शुद्धा, तथा चाह-एषा आधाय कृता वसतिः=आधाकम्मिकीत्यर्थः ।। ___ अन्ये तु व्याचक्षते-पृष्टिवंशो द्वे धारणे चतस्रो मूलवेल्य इति पूर्ववत्, मूलगुणैरुपपेतेत्येतत् साधून मनस्याधाय न कृतं यत्र एषा यथाकृता वसतिः=शुद्धेत्यर्थः । ___एतच्चायुक्तं, वसतिदोषप्रतिपादनाधिकारात्, तथा यथाकृतत्वासम्भवात्, मूलगुणैरुपपेतेत्येतत्साधून् मनस्याधाय न कृतमित्यन्यकारणापत्तेः, अन्यथा विशेषणवैयर्थ्यात्, तस्मिंश्च सति यथाकृतत्वानुपपत्तेरित्यलं प्रसङ्गेनेति गाथार्थः ॥७०७॥ ★ प्रस्तुतमा 'उपपेत' शE 'युडत' मधमा छ. मने तेजी साधान (HIवती सूअना द्वितीय शतना प्रथम उद्देशामां તથા ઉત્તરાધ્યયન સૂત્રના પ્રથમ અધ્યયનની ગાથા ૧૩માં આ પ્રમાણે દર્શાવેલ છે –
"अत्र 'उप अप इत' इति शब्दत्रयस्थापने पृषोदरादित्वादपशब्दस्याकारलोपे च उपपेत इति सिद्धम् ।"
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org