________________
ઈશ્વર ન માનતાં સર્વવ્યવહારલેપ 202 तिष्ठतु वा सर्गप्रलयकालः, अद्यत्वेऽपि यथोक्तनयेन तदिच्छामन्तरेण प्राणिनां कर्मविपाकानुपपत्तेरवश्यमीश्वरोऽभ्युपगन्तव्यः, इतरथा सर्वव्यवहारविप्रलोपः । तदुक्तम्
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वेति ।। [महाभा० वन० ३०-२८] 202. सप्रदायनी बात मासे २. सत्यारे ५९५ तारे तना (श्वरना) ઇaછી વિના પ્રાણીઓનાં કર્મોને વિપાક ઘટત ન હાઈ ઈશ્વર માનવો જોઈએ, અન્યથા બધા વ્યવહારનો લેપ થશે. એટલે જ કહ્યું છે કે અજ્ઞાની છવ પોતે પોતાને સુખ કે. દુઃખ દેવા સમર્થ નથી. ઈશ્વરથી પ્રેરાયેલે તે સ્વર્ગ કે નરકે જાય.’
__203 नन्वेवं तर्हि ईश्वरेच्छैव भवतु की संहीं च, किं कर्मभिः ? मैवम् , कर्मभिर्विना जगद्वैचित्र्यानुपपत्तेः । कर्मनैरपेक्ष्यपक्षेऽपि त्रयो दोषा दर्शिता एवईश्वरस्य निर्दयत्वं कर्मचोदनानर्थक्यमनिर्मोक्षप्रसङ्गश्चेति । तस्मात् कर्मणामेव नियोजने स्वातन्त्र्यमीश्वरस्य, न तन्निरपेक्षम् । किं तादृशैश्वर्येण प्रयोजनमिति चेत् , न, न प्रजोजनानुवर्ति प्रमाणं भवितुमर्हति । किं वा भगवतः कर्मापेक्षिणोऽपि न प्रभुत्वमित्यलं कुतर्कलवलिप्तमुखनास्तिकालापपरिमर्दैन ।
तस्मात्कुताकिंकोद्गीतदूषणाभासवारणात् । सिद्धस्त्रैलोक्यनिर्माणनिपुणः परमेश्वरः ॥ ये त्वीश्वरं निरपवाददृढप्रमाण
सिद्धस्वरूपमपि नाभ्युपयन्ति मूढाः । पापाय तैः सह कथाऽपि वितन्यमाना
जायेत नूनमिति युक्तमतो विरन्तुम् । यस्येच्छयैव भुवनानि समुद्भवन्ति
तिष्ठन्ति यान्ति च पुनर्विलयं युगान्ते । तस्मै समस्तफलभोगनिबन्धनाय ।
नित्यप्रबुद्धमुदिताय नमः शिवाय ॥ 203 - म य त ईश्वरे२७१ सृष्टि ने प्रक्ष्यनु ४५२५५ ५ने छ; કર્મની તે પછી શી જરૂર રહે છે ?
યાયિક-ને એવું નથી, કારણ કે કર્મો વિના જગતને વૈચિયનો ખુલાસો થતો નથી. કર્મનિરપેક્ષ ઈશ્વરેચ્છાને જ સર્ગ આદિનું કારણ માનનારના પક્ષમાં આવતા ત્રણ દેશે અને દર્શાવેલા છે જ. [આ ત્રણ દે છે–] (૧) ઈશ્વરની નિર્દયતા. [વિના
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org