________________
જૈનદષ્ટિએ મહા ભૂગોળ-વિજયોનું સ્વરૂપ वच्छ सुवच्छ महाव-च्छए य वच्छावई चउत्थोऽत्थ। रम्मे य रम्मएविय, रमणिज्जे मंगलावइए ॥३७९॥ पम्ह सुपम्ह महाप-म्हए य पम्हावई चउत्थोत्य। संखेनलिणे कुमुए, नलिणावइ अट्ठमे भाणिए॥३८०॥ वप्प सुवप्प महाव-प्पए य वप्पावई चउत्थोत्थ। वग्गु सुवग्गू गंधिल, गंधावई अहमे भाणिए॥३८१॥ छाया-कच्छः सुकच्छो महाकच्छश्च कच्छावती चतुर्थोऽत्र ।
आवर्ती मङ्गलावर्तः पुष्कलः पुष्कलावती च ॥३७८॥ वत्सः सुवत्सो महावत्सश्च वत्सावती चतुर्थोऽत्र । रम्यो रम्यकोऽपि च रमणीयो मङ्गलावती च ॥३७९॥ पक्ष्मः सुपक्ष्मो महापक्ष्मकश्च पक्ष्मावती चतुर्थोऽत्र । शङ्खो नलिनः कुमुदो नलिनावती अष्टमो भणितः ॥३८०॥ वप्रः सुवप्रो महावप्रकश्च वप्रावती चतुर्थोत्र । वल्गुः सुवल्गुगंधिलो गन्धिलावती अष्टमो भणितः ॥३८१॥
अथ–२७, सु४२७, भा४२७, मने याथी १२७ावती, मावत, भरावत, पुस मने पुसावती.
વત્સ, સુવત્સ, મહાવત્સ અને ચોથી વસાવતી, રમ્ય અને રમ્યફ રમણીય અને મંગલાવતી પણ
પક્સ, સુપર્મ, મહાપડ્મ અને ચોથી પદ્માવતી, શંખ, નલિન, કુમુદ, આઠમી નલિનાવતી કહી છે.
१५, सुवन, महाव५ मने याथी पावती, १६, सुवक्ष्य, बिस, मामी ગંધિલાવતી કહેલ છે.
વિવેચન—આ આઠ નામો ગજદંત આકારવાળા માલ્યવંત વક્ષસ્કાર પર્વતથી નજીકની વિજ્યને પહેલી ગણીને કમસર પૂર્વાભિમુખ રહેલી આઠ વિજયના જાણવા.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org