________________
३६८
संग्रहणीरल (बृहत्संग्रहणी) गुजराती अनुवादसह હોવાથી દેવો આ મનુષ્યલોકમાં આવવાનું પસંદ કરતા નથી. તેઓ સ્વર્ગીય સુખના આનંદને છોડીને અહીં શા માટે આવે ?
ફક્ત ઉક્ત ગાથાઓમાં કહ્યા મુજબ કલ્યાણકાદિના વિશિષ્ટ પ્રસંગે સદાકાળથી ચાલ્યા આવતા નિયમાનુસાર પરમાત્માના પુણ્યના પ્રાગુભારથી–પ્રભાવથી જ આ લોકમાં દેવો આવે છે. [१८४]
____अवतरण-वैभनि नियनी समाप्ति २di हवान वि भवत्ययि सवधिनिनु क्षेत्र કોને કેટલું હોય? તે કહે છે; તથા પ્રસંગવશ સાથોસાથ નારકી, દેવ, મનુષ્ય અને તિર્યંચના અવધિજ્ઞાનનું પણ સંસ્થાન–આકાર કહે છે.
दो ३४६पढमकप्पपढमं, दो दो दो बीअतइयगचउत्थिं । चउ उवरिम ओहीए, पासंति अ पंचमिं पुढविं ॥१६॥ छट्टि छग्गेविजा, सत्तमिमियरे अणुत्तरसुरा उ । किंचूणलोगनालिं, असंखदीवुदहि तिरियं तु ॥१६॥ बहुअयरं उवरिमगा, उटुं सविमाणचूलियधयाई । उणद्धसागरे संख–जोयणा तप्परमसंखा ॥१६७॥ पणवीस जोयणलहू, नारय-भवण-वण जोइकप्पाणं । गेविजणुत्तराण य, जहसंखं ओहिआगारा ॥१६॥ तप्पागारे-पल्लग,-पडहग–झल्लरी-मुईंग-पुष्फ-जवे । तिरियमणुएसु ओही, नाणाविहसंठिओ भणिओ ॥१६॥
संस्कृत छायाद्वौ प्रथमकल्पी प्रथमां, द्वौ द्वौ द्वौ द्वितीयां तृतीयकां चतुर्थीम् । चत्वार उपरितनाः, पश्यन्ति च पञ्चमां पृथवीम् ।।१६५।। षष्ठी षड्य़वेया, सप्तमीमितरेऽनुत्तरसुरास्तु । किञ्चिन्यूनलोकनाली, असंख्यद्वीपोदधयस्तिर्यक् तु ॥१६६।। बहुतरकमुपरितना ऊर्ध्वं स्वविमानचूलिकाध्वजादि । ऊनेऽर्धे सागरे संख्य-योजनानि ततः परमसंख्येयानि ॥१६७।। पञ्चविंशतियोजनानि लघु, नारक-भवन-वन-ज्योतिष्कल्पानाम् ।
ग्रैवेयाऽनुतराणाञ्च यथासंख्यमवध्याकाराः ॥१६८।। ३४६. दो कप्पपढमपुढवि-इति पाठांतरं ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org