________________
अपरिगृहीता देवीओनां विमानो अने आयुष्य
३४१ પણ ઉત્પત્તિ નથી. કારણકે રૈવેયક અનુત્તર દેવોનું અહમિન્દ્રપણું હોવાથી તેમને તેઓની કંઈ આવશ્યકતા પણ નથી તેથી ત્યાં નાના મોટાના ભેદોનું અસ્તિત્વ જ નથી; સહુ સમાનતા ભોગવે छ. [१७१]
॥ वैमानिकमा किल्बिषिकोतुं उत्पत्तिस्थानायुष्ययन्त्र ॥ સૌધર્મ ઈશાનના તલીયે ત્રણ પલ્યોપમાયુષી કિલ્બિષીયા દેવો છે સનકુમારકલ્પના તલીયે ત્રણ સાગરોપમાયુષી
લાંતકકલ્પના તલીયે તેર સાગરોપમાયુષી
अवतरण-वे. अपरिग्रहीत हेवीमोनी सौधर्म-uन त्यम विमानसंज्याने त ? જે આયુષ્યવાળી દેવીઓ જે જે દેવોના ઉપભોગને માટે થાય છે, તે પ્રસંગ બતાવે છે.
अपरिग्गहदेवीणं, विमाण लक्खा छ हुंति सोहम्मे । पलियाई समयाहिय, ठिइ जासिं जाव दस पलिआ ॥१७२॥ ताओ सणंकुमारा–णेवं वटुंति पलियदसगेहिं । जा बंभ-सुक्क-आणय आरण देवाण पन्नासा ॥१७३॥ ईसाणे चउलक्खा, साहिय पलियाइ समयअहिय ठिई । जा पनर पलिय जासिं, ताओ माहिंददेवाणं ॥१७४॥ एएण कमेण भवे, समयाहियपलियदसगवुड्डीए । लंत-सहसार-पाणय-अच्चुयदेवाण पणपन्ना ॥१७॥
संस्कृत छायाअपरिग्रहदेवीनां विमानानि, लक्षाणि षड् भवन्ति सौधर्मे । पल्यादिः समयाधिका, स्थितिर्यासां यावत् दश पल्यानि ॥१७२।। ताः सनत्कुमाराणामेवं वर्धन्ते पल्यदशकैः । यावद् ब्रह्म-शुक्रानतारणदेवानां पञ्चाशत् ॥१७३।। ईशाने चतुर्लक्षाणि, साधिकपल्यादिः समयाधिका स्थितिः । यावत् पञ्चदश पल्यानि, यासां ता माहेन्द्रदेवानाम् ॥१७४।। एतेन क्रमेण भवेत्, समयाधिकपल्यदशकवृद्ध्या । लान्तक–सहस्त्रार-प्राणताऽच्युतदेवानां पञ्चपञ्चाशत् ॥१७५।।
शार्थजासिं ठेगान
एवं वर्ल्डतिप्रभाव छ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org