________________
७१
भवनपतिदेवोना इन्द्रोनां नाम तथा शक्तिवर्णन अग्गिसिह अग्गिमाणव, पुन्न विसिढे तहेव जलकंते । जलपह तह अमियगई, मियवाहण दाहिणुत्तरओ ॥२१॥ वेलंबे य पभंजण, घोस महाघोस एसिमन्नयरो ।
जंबुद्दीवं छत्तं, मेरुं दंडं पहू काउं ॥२२॥
संस्कृत छाया
चमरो बली च धरणो, भूतानन्दश्च वेणुदेवश्च । ततश्च वेणुदाली, हरिकान्तो हरिस्सहश्चैव ॥२०।। अग्निशिखोऽग्निमानवः, पूर्णो विशिष्टस्तथैव जलकान्तः । जलप्रभस्तथाऽमितगतिः, मितवाहनो दक्षिणोत्तरतः ॥२१॥ वेलम्बश्च प्रभजनो, घोषो महाघोषः एषामन्यतरः । जम्बूद्वीपं छत्रं मेलं, दण्डं प्रभुः कर्तुम् ।।२२।।
शार्थधरणे धरणेन्द्र
अमियगई-अमितातिन्द्र भूयाणंदे भूतानन्हेन्द्र
मियवाहण-मितवाहनेन्द्र वेणुदेवे-वशुदेवेन्द्र
दाहिणुत्तरओ=क्षि तथा उत्तर शिमi तत्तो-न्यारे पछी
वेलंबे वसंमेन्द्र वेणुदाली-वहादीन्द्र
पभंजण-प्रमिनेन्द्र हरिकंते-२iतन्द्र
घोषधोपेन्द्र हरिस्सहेरिस्सडेन्द्र
महाघोष माधोपेन्द्र चेव-निश्चयथा
एसिं-समाधा अग्गिसिहनिशिजेन्द्र
अन्नयरो=505 ५० अग्गिमाणव-निभानवेन्द्र
जंबुद्दीवंद्वीपने पुन्नपूर्णेन्द्र
छत्तं छत्र विसिढे विशिष्टेन्द्र
मेरुंभेरुने तहेवम४
दंडंह जलकते-तिन्द्र
पहू-समर्थ जलपह-प्रमेन्द्र
काउं-४२वा भाटे तह तथा
गाथार्थ-विशेषार्थ प्रभाए. ॥ २०-२१-२२ ॥ ११०. स२४ावी-'जंबुद्दीवं काऊण छत्तयं मंदरं च से दंडं । पभू अन्नयरो इंदो, एसो तेसिं बलविसेसो ।।
पभु अन्नयरो इंदो जंबुद्दीवं तु वामहत्येण । छत्तं जहा धरिज्जा, अन्नयओ मंदरं धित्तुं ।।१।। ભવનપતિના પ્રત્યેક ઇન્દ્રોની શક્તિઓ કેવી કેવી છે તેનું સામાન્ય જાણપણું મેળવવા માટે જુઓ ઉપરની ગાથાની સંગ્રહણી સૂત્રની ટીકા તથા દેવેન્દ્રસ્તવ.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org