________________
તત્વાધિગમ સૂત્ર ,
अध्याय - १
लक्षणतो विधानतश्चाधिगमार्थं न्यासो, निक्षेप इत्यर्थः, तद्यथा-नामजीवः स्थापनाजीवो द्रव्यजीवो भावजीव इति । नाम संज्ञा कर्म इत्यनर्थान्तरम्, चेतनावतोऽचेतनस्य वा द्रव्यस्य जीव इति नाम क्रियते स नामजीवः । यः काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते जीव इति स स्थापनाजीवो, देवताप्रतिकृतिवद्, इन्द्रो रुद्रः स्कन्दो विष्णुरिति । द्रव्यजीव इति गुणपर्यायवियुक्तः प्रज्ञास्थापितोऽनादिपारिणामिकभावयुक्तो जीव उच्यते, अथवा शून्योऽयं भङ्गः, यस्य ह्यजीवस्य सतो भव्यं जीवत्वं स्यात् स द्रव्यजीव: स्याद्, अनिष्टं चैतत् । भावतो जीवा
औपशमिकक्षायिकक्षायोपशमिकौदयिकपारिणामिकभावयुक्ताः, उपयोगलक्षणा: संसारिणो मुक्ताश्च द्विविधा वक्ष्यन्ते । एवमजीवादीषु सर्वेष्वनुगन्तव्यम् ।
पर्यायान्तरेणापि नामद्रव्यं स्थापनाद्रव्यं द्रव्यद्रव्यं भावतो द्रव्यमिति । यस्य जीवस्य वा अजीवस्य वा नाम क्रियते द्रव्यमिति तन्नामद्रव्यम् । यत्काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते द्रव्यमिति तत् स्थापनाद्रव्यं, देवताप्रतिकृतिवद्, इन्द्रो रुद्रः स्कन्दो विष्णुरिति । द्रव्यद्रव्यं नाम गुणपर्यायवियुक्तं प्रज्ञास्थापितं धर्मादीनामन्यतमत्, केचिदप्याहुः-यद् द्रव्यतो द्रव्यं भवति, तच्च, पुद्गलद्रव्यमेवेति प्रत्येतव्यम्, अणवः स्कन्धाश्च, सङ्घातभेदेभ्य उत्पद्यन्त इति वक्ष्यामः । भावतो द्रव्याणि धर्मादीनि सगुणपर्यायाणि प्राप्तिलक्षणानि वक्ष्यन्ते, आगमतश्च प्राभृतज्ञो द्रव्यमिति भव्यमाह, द्रव्यं च भव्ये, भव्यमिति प्राप्यमाह, भू प्राप्तावात्मनेपदी, तदेवं प्राप्यन्ते प्राप्नुवन्ति वा द्रव्याणि ॥ एवं सर्वेषामनादीनामादिमतां च जीवादीनां भावानां मोक्षान्तानां तत्त्वाधिगमार्थं न्यासः कार्य इति ॥५॥ અર્થ- તે જીવાદિ તત્ત્વોનો ન્યાસ આ (સૂત્રોકત) નામાદિ ચાર અનુયોગ દ્વારા વડે થાય છે. વિસ્તારથી એટલે કે લક્ષણ અને ભેદ-પ્રભેદ પૂર્વક જ્ઞાન કરવા માટે ન્યાસ અર્થાત્ નિક્ષેપથાય છે. તે આરીતે-નામજીવ, स्थापना, द्रव्यप, (अने) मा . नाम, संज्ञा, ते वायी श०६ छ. येतनवंत કે અચેતનવંત (અજીવ) પદાર્થનું “જીવ’ એ પ્રમાણે સંજ્ઞા કરવી (નામ પાડવું) તે નામજીવ. કાષ્ટની बनावट, पुतणी (टाली), यिम, अक्ष (माहि) असहभाव स्थापन॥३५ पार्थमा '' नी स्थापना ४२वी ते स्थापना. नेम भावतानी भूत-इन्द्र-रुद्र-२६-विष्य छे... ते प्रभारी. દ્રવ્યજીવ-તે આ પ્રમાણે-બુદ્ધિથી કલ્પિત ગુણપર્યાય વિનાનું અનાદિ પારિણામિકભાવ યુક્ત જીવ (તે દ્રવ્ય જીવ). અથવા આ ભાંગો શૂન્ય સમજવો. કારણકે જે અજીવ હોવા છતાં ભાવિમાં જીવત્વ प्रास थाय तो ते (404) द्रव्य हेवाय... परन्तु तेवू यतुं नथी. लाथी-०१-ौपशमिडક્ષાયિક-માયોપથમિક-ઔદયિક-પારિણામિકભાવયુકત ઉપયોગરૂપ લક્ષણવાળો હોય તે ભાવજીવ हेवाय. ते पो २॥ ... 'संसारिणो मुक्ताश्च ॥२-१०॥' भाग हेवारी. भा प्रभारी અછવાદિ સર્વેમાં જાણવું.
૦ બીજી રીતે-નામદ્રવ્ય, સ્થાપનાદ્રવ્ય, દ્રવ્યદ્રવ્ય અને ભાવદ્રવ્ય-આ પ્રમાણે. જીવનું કે અજીવનું નામ પાડવામાં आवे ते नामद्रव्य. स्थापनाद्रव्य, नेभ देवनी भूति (vi) (41) छन्द्र, द्र, २४-६, विष्णु छ. तेम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org