SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ પરમાત્મા મહાવીર પ્રભુનું જીવન દર્શન यः शुभकर्मासेवनभावितभावो भवेष्वनेकेषु। जज्ञे ज्ञातेक्ष्वाकुषु सिद्धार्थनरेन्द्रकुलदीपः ॥११॥ ज्ञानैः पूर्वाधिगतैरप्रतिपतितैर्मतिश्रुतावधिभिः। त्रिभिरपि शुद्धैर्युक्तः शैत्यद्युतिकान्तिभिरिवेन्दुः ॥१२॥ शुभसारसत्त्वसंहननवीर्यमाहात्म्यरूपगुणयुक्तः । जगति महावीर इति त्रिदशैर्गुणतः कृताभिख्यः ॥१३॥ स्वयमेव बुद्धतत्त्वः सत्त्वहिताभ्युद्यताचलितसत्त्वः। अभिनन्दितशुभसत्त्व: सेन्ट्रैर्लोकान्तिकैर्देवैः ॥१४॥ जन्मजरामरणात जगदशरणमभिसमीक्ष्य निःसारम् । स्फीतमपहाय राज्यं शमाय धीमान् प्रवव्राज ॥१५॥ प्रतिपद्याशुभशमनं निःश्रेयससाधकं श्रमणलिङ्गम् । कृतसामायिककर्मा व्रतानि विधिवत्समारोप्य ॥१६॥ सम्यक्त्वज्ञानचारित्रसंवरतप:समाधिबलयुक्तः। मोहादीनि निहत्याशुभानि चत्वारि कर्माणि ।।१७।। केवलमधिगम्य विभुः स्वयमेव ज्ञानदर्शनमनन्तम् । लोकहिताय कृतार्थोऽपि देशयामास तीर्थमिदम् ॥१८॥ द्विविधमनेकद्वादशविधं महाविषयममितगमयुक्तम् । संसारार्णवपारगमनाय दुःखक्षयायालम् ॥१९॥ ग्रन्थार्थवचनपटुभिः प्रयत्नवद्भिरपि वादिभिर्निपुणैः । अनभिभवनीयमन्यैर्भास्कर इव सर्वतेजोभिः ॥२०॥ અનેક ભવોમાં વારંવાર શુભ કાર્યોના આસેવનથી, જે (મહાપુરુષનો) આત્મા ભાવિત (સંસ્કારી) થયો તે સિદ્ધાર્થ મહારાજા કુળદીપક-ભગવાન ઈક્વાકુવંશની જ્ઞાત શાખામાં बनभ्या हता. (११). જેમ, શુદ્ધ-શીતળતા, પ્રકાશ અને પ્રભા એ ત્રણ ચંદ્રમાને હોય, તેમ, પૂર્વે મેળવેલા, હવે પછી નહિ જવાના હોવાથી અપ્રતિપાતી અને શુદ્ધ એવા મતિ, શ્રુત અને અવધિ थे शान (भगवान)ने हता. (१२) શુભ અને સારભૂત-પરાક્રમ શરીરનો બાંધો, વીર્ય-શક્તિ, માહાત્મ્ય, રૂપ અને ગુણોવાળા હોવાથી, જગતમાં મહાવીર એવું જેનું નામ દેવોએ પ્રસિદ્ધ કર્યું હતું (૧૩) 19 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005474
Book TitleTattvarthadhigam Sutra
Original Sutra AuthorN/A
AuthorAkshaychandrasagar
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages306
LanguageGujarati
ClassificationBook_Gujarati, Tattvartha Sutra, & Tattvarth
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy