________________
सूत्र-1
સભાખ્ય-ભાષાંતર
८७
सूत्रम्- भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः॥४-११॥ અર્થ- અસુરકુમાર, નાગકુમાર, વિદ્યુતકુમાર, સુવર્ણકુમાર, અગ્નિકુમાર, વાયુકુમાર, સ્વનિતકુમાર, ઉદધિકુમાર, દ્વીપકુમાર, અને દિકકુમાર એ દશ ભવનવાસી નિકાયના દશપ્રકારો (ભેદો-વિકલ્પો) છે.
भाष्यम्- प्रथमो देवनिकायो भवनवासिनः, इमानि चैषां विधानानि भवन्ति, तद्यथा-असुरकुमारा:, नागकुमारा:, विद्युत्कुमाराः, सुपर्णकुमारा:, अग्निकुमारा:, वातकुमाराः, स्तनितकुमारा:, उदधिकुमारा:, द्वीपकुमारा:, दिक्कुमारा इति, अर्थ- प्रथमाय भवनवासी भने मोना माना छे.ते पाशत, (१) असुर भारी, (२) नागभार, (3) विद्युत्कुमार, (४) सुपादुभा२, (५) AAकुमार, (६) वायुभार, (७) स्तमित कुमार, (८) GEपिकुमार (८) दीपकुमार भने (१०) भिार में प्रभारी (६ लेह-वि८५.)
भाष्यम्- कुमारवदेते कान्तदर्शना: असुरकुमारा मृदुमधुरललितगतय: श्रृङ्गाराभिजातरूपविक्रिया: कुमारवच्चोद्धतरूपवेषभाषाभरणप्रहरणावरणपातयानवाहनाः कुमारवच्चोल्बणरागाः क्रीडनपराश्चेत्यतः कुमारा इत्युच्यन्ते, असुरकुमारावासेष्वसुरकुमाराः प्रतिवसन्ति, शेषास्तु भवनेषु । અર્થ- કુમારની માફક સુંદર દેખાવવાળા અસુરકુમારો મૃદુ, મધુર, અને લલિતગતિ વાળા, શૃંગાર सहित सुंER 4034३५वा , दुभावनी मद्धत-३५-३०-भाषा-भाषा -थिया२-०२-पात, યાન વાણીવાળા, કુમારની જેમ બહુ-ઉત્કટ રાગવાળા અને ક્રીડામાં (રમતમાં) તત્પર હોવાથી કુમારો કહેવાય છે. અસુરકુમારઆવાસમાં અસુરકુમારો રહે છે. બાકીના (નાગકુમારાદિત ભવનોમાં રહે છે.
भाष्यम्- महामन्दरस्य दक्षिणोत्तरयोर्दिग्विभागयोर्बह्वीषु योजनशतसहस्रकोटीकोटीष्वावासा भवनानि च दक्षिणाधिपतीनामुत्तरार्धाधिपतीनां च यथास्वं भवन्ति । અર્થ- મેરુપર્વતના દક્ષિણ અને ઉત્તરદિવિભાગમાં ઘણાં લાખ કોડાકોડી યોજન ગયે છતે આવાસો અને દક્ષિણાર્ધાધિપતિ (અમરેન્દ્ર વગેરે) નાં તેમજ ઉત્તરાર્ધાધિપતિ (બલીન્દ્ર વગેરે) નાં યથાયોગ્ય भवनो छ. .
भाष्यम्- तत्र भवनानि रत्नप्रभायां बाहल्यार्धमवगाह्य मध्ये भवन्ति, भवनेषु वसन्तीति भवनवासिनः। भवप्रत्ययाश्चैषामिमा नामकर्मनियमात्स्वजातिविशेषनियता विक्रिया भवन्ति, तद्यथा-गम्भीराः श्रीमन्तः कालामहाकायारत्नोत्कटमुकुटभास्वराश्चूडामणिचिह्ना असुरकुमाराभवन्ति, शिरोमुखेष्वधिकप्रतिरूपा: कृष्णश्यामा मृदुललितगतय: शिरस्सु फणिचिह्ना नागकुमाराः, स्निग्धा भ्राजिष्णवोऽवदाता वज्रचिह्ना विद्युत्कुमाराः, अधिकरूपग्रीवोरस्का: श्यामावदाता गरुडचिह्ना सुपर्णकुमाराः, मानोन्मानप्रमाणयुक्ता भास्वन्तोऽवदाता घटचिह्ना अग्निकुमारा भवन्ति, स्थिरपीनवृत्तगात्रा निमग्नोदरा अश्वचिह्ना अवदाता वातकुमाराः, स्निग्धाः स्निग्धगम्भीरा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org