________________
७२
તત્વાર્થાધિગમ સૂત્ર
અધ્યાય - ૩
ભવરૂપ કારણવાળો-પરિણામવાળો ક્રોધ થાય છે. - તેથી પહેલેથી જ દુઃખના સમુઘાતથી ગભરાયેલા-ક્રોધરૂપી અગ્નિથી ધમધમતા મનવાળા વિચાર કર્યા વિના જ કૂતરાની જેમ તૈયાર થઈ ભયંકર રૂપ વિદુર્વા-ત્યાંજ-પૃથ્વીના પરિણામથી ઉત્પન્ન थयेला भने क्षेत्रमा प्रभावथी येता सोडा शूत, शिक्षा, सांता, हामी, ५२छी, माता, तलवार, पहिश, शान्ति, मोटी तलवारी, सीमी, दुE1l, धाशया वगैरे शस्त्रो सन १२स५२स लाथ, પગ, અને દાંતો વડે પ્રહાર કરે છે. પછી પરસ્પર લોહીલુવાણ થયેલા-વિકૃત અંગવાળા થયેલા, ગાઢવેદના સહન કરતા કતલખાનામાં પેસતાં પાડા, ભુંડ, ઉટની જેમ ચીસો પાડતાં લોહીના કાદવમાં આળોટે છે. ઈત્યાદિ વગેરે એવા જ પરસ્પર ઉદીરણા કરાતા દુઃખો નરકમાં નારકોને હોય છે. જો
सूत्रम्- संक्लिष्टा सुरोदीरितदुःखाश्चप्राक्चतुर्थ्याः ॥३-५।। અર્થ- ચોથી નરકની અગાઉ (એટલે ત્રણ નરક) સુધી સંલિષ્ટ અસુરો (પરમાધામી) દ્વારા ઉત્પન્ન કરાયેલા દુઃખો પણ હોય છે.
भाष्यम्- संक्लिष्टासुरोदीरितदुःखाश्च नारका भवन्ति तिसृषु भूमिषु, प्राक् चतुर्थ्याः । અર્થ- (પરસ્પરકૃત, ક્ષેત્રસ્વભાવ) અને સકિલષ્ટ પરિણામવાળા અસુરોથી દેવાતાં દુઃખો નારકોને હોય छ. (अथवा ते दु:मवाण न२४ी होय छे.) प्राक् चतुर्थ्या: मेटले त्री भूमि सुधी.
भाष्यम्- तद्यथा- अम्बाम्बरीषश्यामशबलरुद्रोपरुद्रकालमहाकालास्यसिपत्रवनकुम्भीवालुकावैतरणीखरस्वरमहाघोषाः पञ्चदश परमाधार्मिका मिथ्यादृष्टयः पूर्वजन्मसु संक्लिष्टकर्माण: पापाभिरतय
आसुरीं गतिमनुप्राप्ताः, कर्मक्लेशजा एते ताच्छील्यानारकाणां वेदनाः समुदीरयन्ति चित्राभिरुपपत्तिभिः तद्यथा- तप्तायोरसपायननिष्टप्ताय: स्तम्भालिङ्गनकूटशाल्मल्यग्रारोपणावतारणायोघनाभिघातवासीक्षुरतक्षणक्षारतप्ततैलाभिषेचनाय: कुम्भपाकाम्बरीषतर्जनयन्तषीडनायः शूलशलाकाभेदनक्रकचपाटनाङ्गा- रदहनवाहनासूचीशाड्वालापकर्षणैः तथा सिंहव्याघ्रद्वीपिश्वश्रृगालवृककोकमार्जारनकुलसर्पवायसगृध्रकाकोलूकश्येनादिखादनैः तथा तप्तवालुकावतरणासिपत्रवनप्रवेशनवैतरण्यवतारणपरस्परयोधनादिभिरिति । स्यादेत्-किमर्थं त एवं कुर्वन्तीति, अत्रोच्यते, पापकर्माभिरतय इत्युक्तं, तद्यथा गोवृषभमहिषवराहमेषकुक्कुटवार्तकालावकान्मुष्टिमल्लांश्च युध्यमानान् परस्परं चाभिघ्नत: पश्यतां रागद्वेषाभिभूतानामकुशलानुबन्धिपुण्यानां नराणां परा प्रितिरुत्पद्यते तथा तेषामसुराणां नारकांस्तथा तानि कारयतामन्योऽन्यं घ्नतश्च पश्यतां परा प्रीतिरुत्पद्यते, ते हि दुष्टकन्दर्पास्तथाभूतान् दृष्ट्वाऽट्टहासं मुञ्चन्ति चेलोक्षेपान् क्ष्वेडितास्फोटितावेल्लिततलतालनिपात नांश्च कुर्वन्ति महतश्च सिंहनादानदन्ति, तच्च तेषां सत्यपि देवत्वेसत्सु च कामिकेष्वन्येषु प्रीतिकारणेषु मायनिदान मिथ्यादर्शनशल्यतीव्रकषायोपहतस्यानालोचितभावदोषस्याप्रत्यवकर्षस्याकुशलानुबन्धिपुण्यकर्मणो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org