________________
दद्द २ जानां इलावमांथी मळी आवेलां ताम्रपत्रो
२२ बहुभिर्वसुधाभुक्त[ ] राजभिः सगरादिभिः यस्य यस्य या भूमिस्तस्य तस्य तदा फलं [ ||]श्व [T]ज्ञानतिमिरावृतमतिरा
Jain Education International
२३ च्छिद्य[ 1 ]दाच्छिद्यमानमनुमोदेत वा स पण्च[ञ्च []भिर्म्महापातकैरुपपातकैश्च संयुक्त[ : ]स्यादिति[ ॥ ]उक्तं च भगवता वेद व्याशे[ से ]
२४ न व्याशे[ से ]न[ । ] षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः अ[ []च्छेत्ता चानुमन्ता च तं[T]' न्येव नरके वसेत् [ ॥ ] यानीह दत्तानि पुरा
२५ तन्[ 1 ]नि दानानि धर्म्म [ 1 ]यस [ रा ]स्कराणि निर्भुक्तमाल्यप्रतिमानि तान को नाम साधुः पुनराददीत ॥ स्वदत्तां परदत्ता [ - ] वाय
२६ त्नाद्रक्ष नराधिपः' महीं महि[ ही ] मतां से [ श्रे ]ष्ठ दानाच्छ्रेयोनुपालनं [ ॥ ] लिखितमिदं संधिविग्रह[ 1 ]धिकृतरेवेण म[T]धवसुतेन [ ॥ श्रीवि [ वी ]तरागसु[ सू]नो[ : ]स्वहस्तोयं मम
२७ श्रीप्रशान्तरागा [ ग ]स्य [ ॥ ]
१
अनुस्वारनी भूल छे. २ आदि अने उमेटा नपत्र मे मेडान हानपत्रना वयन पुरानरेन्द्रैः કરતાં જાદુ' જ છે. उ विसर्गनी लूस ले. ૪ ઉમેટા દાનપત્રથી જુદું પડે છે. સદ્ગિ આંહી ચાલુ હસ્તાક્ષરામાં નથી.
ले. १०
३७
For Personal & Private Use Only
www.jainelibrary.org