________________
दद्द २ जानां उमेटांनां ताम्रपत्रो
अक्षरान्तर
पतरूं पहेलं १ ओं स्वस्ति विजयविक्षेपात् भरुकच्छप्रद्वारावसकत् सकलघनपटलाचिनिर्गतरज२ निकरकरावबोधितकुमुदधवलयशप्रतापस्थगितनभोमंडलोनेकसमरसंकटप्रमु३ खगतनिहतशत्रुसमतकुलावधुप्रभातशमयरुदितफलोद्गीयमानविमलनिस्तूंशप्रतापोदे ४ वद्विजातिगुरुचरणकमलप्रणमोघृष्टवज्रामणिकोटिरुचिरादिघितिविरामितमकुटो५ द्भासितशिराः दिनानाथातुरभ्यागतार्थिजनस्लिष्टपरिपूरितविभवमनोरथोपची
यमानतृ६ विष्टपैकसहायधम्मैसंचयः प्रणयपरिकुपितमानिनीजनप्रणामपुर्वमधुरावचनोपपा७ दितप्रसादप्रकाशिकृतविदग्धनगरकस्वभावो विमलगुणपंजरक्षित्पबहलकलितिमि
रनिचय श्री८ महदस्तस्य सूनु समदप्रतिद्वंद्विगजगटाभेदिनिस्तूंशविक्रमप्रकटितमृगपतिकि
सोरविर्य९ वलेपः पयोनिधीकृतउभयतटप्ररुढधनलेवविहृतनिरंकुशदानप्रवाहप्रवृतदिद्ग१० न्तिविभ्रमगुणसमहः स्फटिककपुरपिण्डपण्डुरयशश्चन्दनचच्चितासमुन्नतगगन
लक्ष्मीप११ योधरोसंगः श्रीजयभट्टस्तस्यत्मज प्रतिहतसकलजगद्वयापिदोषाधिकारापचिंभितसं१२ ततातमोवृत्विरधिकगुरुस्नेहसंपत्कविमलदिशोद्भासितजिवलोकः परमबोधसमनुगतो १३ विपुलगुर्जरनृपान्मयप्रदीपतोमुपगतः समधिगतपंचमहाशब्दमहाराजाधिराजश्री
१४ कुशलीसर्वानेव राष्ट्रपतिविषयपतिग्रामकुटायुक्तकानियुक्तकाधिकमहत्वरादीन्समा
ज्ञपैयैति १५ अस्तु वो विदितं यथा मय मातापित्रोरात्मनश्चैवामाध्मिकपुन्ययशोभिवृद्धये
कान्यकुब्जवा१६ स्तव्यतचतुर्विद्यसमान्यवशिष्ठसगोत्रब चसब्रह्मचारिभट्टमहिधरस्तस्य सुनु भट्ट.
मधव ५. १ पांया ओं; वासकातू. व यासु ताक्षरेमा छ. ५.२ पायो यशः प्र. ५. ३ वाया प्रमुखा; सामंतकुलवधू - - समय; निस्त्रिंश. ५, ४ पायो प्रमाणो; वज्र, रुचिरदीधि; मुकुटो. ५. ५ पाय दीना; तुराभ्याग; क्लिष्ट; त्रिविष्टपै. ५. ६ वांया पूर्वमधुरवचनो. पं. ७ वांया प्रकाशीकृत; नागरक; निचयः. पं. ८ वायो सूनुः; घटा; निविंश; किशोरवीर्य्या. ५.९ वांया कृतोभय; प्ररूढ; वनलेख श्री. १२४२ना सुधा। प्रमाणे प्रवृत्त ९५२ प्रमाणे. ५.१० पाया समूहः कर्पूर; पाण्डुर. ५.११ रोत्संगः; जयभट; स्यात्मजः. विजृम्भित. ५. १२ पायो तत; वृत्तिर, (प्र. भां७२४२ना सुधा। प्रभारी ) जीव. ५. १३ वाया नृपान्वयप्रदीपतामु... १४ बाय। ग्रामकूटायुक्तकनियु २ । अयुक्त मन नियुतानपत्रामा पापा साथै सा . समाजापयति. पं. १५ वाया गया; पुण्य. ५.१६ पाया तचातुर्विद्यसामान्य;- वसिष्टः- महीधरसनुभमाधवाय,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org