________________
नं० २०२
ભીમદેવ ૨ જાનું દાનપત્ર
વિક્રમ સંવત્ ૧૨૯૬ માર્ગશીર્ષ વિદ્વ ૧૪ રવિવાર
अक्षरान्तर
पतरू पहेलुं
१ ।१ ॥ स्वस्ति राजावली पूर्ववत्समस्तराजावली समलंकृतमहाराजाधिराजपरमेश्वरप२ रमभट्टारक चौलुक्य कुल कमलविकासनैकमार्तंड श्रीमूलराजदेवपादानुध्यातम३ हाराजाधिराज परमेश्वरपरमभट्टारक श्री चामुंडराजदेवपादानुध्यातमहाराजाधि४ राजपरमेश्वर परमभट्टारक श्रीवल्लभराजदेवपादानुध्यातमहाराजाधिराजप५ रमेश्वरपरमभट्टारक श्रीदुर्लभराजदेवपादानुध्यातमहाराजाधिराजपरमेश्व६ रपरमभट्टारक श्री भीम देवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारक७ त्रैलोक्यमल्लश्री कर्णदेवपादानुध्यातमहाराजाधिराजपरमेश्वर परमभट्टारकअव८ न्तीनाथत्रिभुवन गंडवर्वरक जिष्णुसिद्धचक्रवर्त्तिश्रीजयसिंहदेवपादानुध्यातमहाराजा९धिराजपरमेश्वर परमभट्टारक उमाप तिवरलब्धप्रसादप्राप्तराज्यप्रौढप्रतापलक्ष्मी१० स्वयंवरस्वभुजविक्रमरणांगण विनिर्जितशाकंभरी भूपालश्री कुमारपालदेवपादानु११ ध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारक महामाहेश्वरप्रबलबाहुदंड दर्परू१२ पकंदर्पहेला करदीकृतसपादलक्षक्ष्मापालश्री अजयपालदेवपादानुध्यातमहारा१३ जाधिराजपरमेश्वर परमभट्टारकम्लेच्छतमोनिचयच्छन्नमहीवलयप्रद्योतनबाला१४ श्री मूलराजदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारक उमापति१५ वरलब्धप्रसादप्राप्तराज्यप्रौढप्रताप लक्ष्मी स्वयंवर वामकरनिविडनिवे [ शित ]कार्मु१६ कविनिर्मुक्तनिसितशरत्रातव्यापादिताने कवैरिनिकरम्ब करंबितभुजा -- अ१७ भिनवसिद्धराजसप्तम चक्रवर्त्तिश्रीमद्भीमदेवः स्वभुज्यमानवर्द्धिपथकांतवर्त्तिनः १८ समस्तराजपुरुषान् ब्राह्मणोत्तरांस्तन्नियुक्ताधिकारिणोजनपदांश्च बोधयत्यस्तु वः सं१९ विदितं यथा । श्रीमत्विक्रमादित्योत्यादितसंवत्सरशतेषु द्वादशसु षट्नवत्युत्तरे२० षु मार्गमा सीयकृष्ण चतुर्द्दश्यां रविवारेऽत्रांकतोऽपि ॥ विक्रम संवत् १२९६ वर्षे मा२१ वर्गवदि १४ वावद्येह श्रीमदण हिलपाट के स्नात्वा चराचरगुरुं भगवंतं भवानीपतिम२२ भ्यच्च संसारासारतां विचिंत्य नलिनीदलगतजललवतरलतरं प्राणितव्यमाकलय्य २३ ऐहिकमामुष्मिकं च फलमंगीकृत्य पित्रोरात्मनश्च पुण्ययशोऽभिवृद्धये राजसीया ॥ २४ महाराज्ञी श्रीसूमल देव्याश्च
१४... पा. २:६. फ्युल्ड२. पतरांतुं भाष" १३ X १५; मिपिः हेवनागरी 4. q qil fafa; faga.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org