________________
१३७
आबुपर्वतना जैनलेखो नं. २
अक्षरान्तर १ ओं ॥ ओं नम .... ... [संवत् १२८७ वर्षे लौकिकफाल्गुनवदि ३ रवौ अद्येह श्रीमदणहिलपाटके चौलुक्यकुलकमलराजहंससमस्तराजावलीसमलंक
तमहाराजाधिराजश्रीभ- .... ... २ विजयिराज्ये त .... .... श्रिीवशिष्ट कुंडयजनानलोद्भूतश्रीमद्भूमराजदेव
कुलोत्पन्नमहामंडलेश्वररालकुलश्रीसोमसिंहदेवविजयिराज्ये तस्यैव महाराजाधिराजश्रीभीमदेवस्य प्रसा[द] .... ... ३ रात्रामंडले श्रीचौलुक्यकुलोत्पन्नमहामंडलेश्वरराणकश्रीलवणप्रसाददेवसुतमहामंड
लेश्वरराणकश्री वीरधवलदेवसत्कसमस्तमुद्राव्यापारिणा श्रीमदणहिलपुरवास्तव्यश्री
प्राग्वाटज्ञातीयठ श्रीचंड[प] ... ... ४ चंडप्रसादात्मजमहं श्रीसोमतनुजठ श्रीआसराजभार्याठ श्रीकुमारदेव्योः पुत्रमहं
श्रीमल्लदेवसंघपतिमहं श्रीवस्तुपालयोरनुजसहोदरभ्रातृमहं श्रीतेजःपालेन स्वकीयभार्यामहं श्रीअनुपमदेव्यास्तत्कुक्षि[ सं ] .... .... ५ वित्रपुत्रमहं श्रीलूणसिंहस्य च पुण्ययशोभिवृद्धये श्रीमदत्दाचलोपरि दउलवाडा
ग्रामे समस्तदेवकुलिकालंकृतं विशालहस्तिशालोपशोभितं श्रीलूणसिंहवसहि
काभिधानश्रीनमिनाथदेवचैत्यमिदं कारितं ॥ छ [॥ ] ६ प्रतिष्टितं श्रीनागेंद्रगच्छे श्रीमहेंद्रसूरिसंताने श्रीशांतिसूरिशिष्यश्रीआणंदसूरिश्रीअमरचंद्रसूरिपट्टालंकरणप्रभुश्रीहरिभद्रसूरिशिष्यैः श्रीविजयसेनसूरिभिः ॥ छ।
अत्र च धर्मस्थाने कृतश्रावकगोष्ठिकानां नामा७ नि यथा ॥ महं श्रीमल्लदेवमहं श्रीवस्तुपालमहं श्रीतेजःपालप्रभृतिभ्रातृत्रयसंतान
परंपरया तथा महं श्रीलूणसिंहसत्कमातृकुलपक्षे श्रीचंद्रावतीवास्तव्यप्राग्वाटज्ञाती__ यठ श्रीसावदेवसुतठ श्रीशालिगतनुजठ ८ श्रीसागरतनयठ श्रीगागापुत्रठ श्रीधरणिगभ्रातृमहं श्रीराणिगमहं श्रीलीलातथाठ
श्रीधरणिगभार्याठ श्रीतिहुणदेविकुक्षिसंभूतमहं श्रीअनुपमदेविसहोदरभ्रातृठ श्रीखीम्वसीहठ श्रीआम्वसीहठ श्रीअदलें ९ तथा महं श्रीलीलासुतमहं श्रीलूणसीह तथा भ्रातृठं जगसीहठ रत्रसिंहानां सम
स्तकुटुम्वेने' एतदीयसंतानपरंपरया च एतस्मिन्धर्मस्थाने सकलमपिनपनपूजा
सारादिकं सदैव करणीयं निर्वाहणीयं च ॥ तथा । ૧ ઓશરીમાં ખૂણુમાં ચણેલ સફેદ શિલા ઉપર છે. મી. કઝીન્સના લીસ્ટનો નં. ૧૭૪૧ २ यिन३५ 3 पूर्ति - श्रीभीमदेव ४ वयो वशिष्ठ. ५ धर्ति री- श्रीचंडपसुतट श्रीहै पूर्ति गरे-संभूतप- ७ वान्या श्रीमदबुदा ८ पायो प्रतिष्टितं पक्षे नपथ मांथा सुधार्योछ १० वा श्रीखीम्बसीह श्रीआम्बसीह ११ वांया कुटुम्बन.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org