________________
राजा भीमदेव २ बीजानु ताम्रपत्र उपर लखेलुं दानपत्र
पतरूं बीजू २२ पतिमभ्यर्च्य संसारासारतां विचिन्त्य नलिनीदलगतजललवतरलतरं प्रा२३ णितव्यमाकलय्यैहिकमामुष्मिकं च फलमंगीकृत्य पित्रोरात्मनश्च पुण्य२४ यशोभिवृद्धये कडाग्रामे पूर्वदिग्भागे महिसाणाग्रामीयश्रीआनलेश्वरदे२५ वसक्तभूमीसलमपाश्च[ ? श्च]उलिग्राममार्गवामपक्षे भूमि वि ९ नवविशेपेकै[?]र्जा२६ तहल ४ चतुर्णा हलानां भूमी स्वसीमापर्यन्ता सवृक्षमालाकुला सहिरण्यभा२७ मभोगा काष्ठतृणोदकोपेता सर्वादायसमेता रायकवालज्ञातीयब्राह्मण२८ ज्योतिसोढलसुतआसधराय शासनेनोदकपूर्व मस्माभिः प्रदत्ता ॥ अ. २९ स्या भूमेराघाटा यथा ॥ पूर्वतो बारडवलयोः क्षेत्रेषु सीमा । दक्षिणतो रा३० जमार्गः । पश्चिमतः श्रीआनलेश्वरदेवक्षेत्रेषु सीमा । उत्तरतो वाऊंयवि३१ शेपेक वा० गांगासक्तडोहलिकाग्रामयोः सीमा । एवममीभिराघाटैरु३२ पलक्षिता भूमिमेनामवगम्य एतद्ग्रामनिवासिजनपदैर्यथादीयमानमा३३ गभोगकरहिरण्यादिसर्वं सर्वदाज्ञाश्रवणविधेयैर्भूत्वाऽमुष्मै ब्राह्मणाय ३४ समुषेनतव्यं । सामान्यमेतत्पुण्यफलं मत्वाऽस्मद्वंशजैरन्यैरपि भाविभोक्तृ३५ भिरस्मत्प्रदत्तधर्मदायोऽयमनुमंतव्यः पालनीयश्च ॥ उक्तं भगवता व्या३६ सेन । षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमंता च तान्येव ३७ नरके वसेत् । १ [॥* ]यानीह दत्तानि पुरानरैन्द्रैर्दानानि धर्मार्थयशस्कराणि
निर्मा३८ स्यतानि प्रतिमानि तानि को नाम साधुः पुनराददीत ॥ २ [॥* ]बहुभिर्वसुधा
भुक्ता रा. . ३९ जभिः सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं । ३ [॥* ]
दत्त्वा भूमि भाविनः ४० पार्थिवेन्द्रान् भूयो भूयो याचते रामभद्रः । सामान्योऽयं दानधर्मो नृपाणां स्वे स्वे ४१ काले पालनीयो भवद्भिः। ४ [॥* ]लिखितमिदं शासनं मोढान्वयप्रसूतमहाक्षपट४२ लिक ठ० वैजलसुत ठ० श्रीकुंयरेण ॥ दूतकोत्र महासांधिविग्रहिक ठ० श्री. ४३ भीमाक इ[ ति* ] 31 ॥ श्रीभीमदेवस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org