________________
७२
गुजरातना ऐतिहासिक लेख
१५ स्य तस्य तदा फलं ॥ च ॥ स्वदत्ता परादत्ता वा यो हरेत वसुंधरी ।
षष्ठि[ष्टि ]व १६ र्षसहस्राणि अमेध्ये जायते कृमिः ॥ च ॥ मांधाता सुमहीपतिः कृतयु१७ गेऽलंकारभूतो गतः सेतुर्येन महोदधौ विरचितः क्वासौ ड[द शास्यां१८ तकृत् । अन्ये चापि युधिष्ठिरप्रभृतयो यावद्भ[ व् ]आ भूपतिनैकेनापि१९ समं गता क[ व ]सुमती मन्ये त्वया यास्यति ॥ च ॥ इत्यादि परिभाव्य २० शासनमिदं पालनीयम् ॥ च ॥ परमनैष्ठिक महाभट्टारक श्री[न् ]ई२१ लकंठ[ स्व् ]आमिना [उ ]पार्जितमिदं ॥ च ॥ यहः कश्चिदैत्र .... .....
रको भवति ते२२ ... .... .... ... ... ... ... ... ... ...
૧ હિ આશરે પાંચ અક્ષરે બિલકુલ અવાચ્યું છે અને તદન નાશ પામ્ય છે. ૨ આ પંક્તિમાને વખાણ સદંતર નાશ પામ્યું છે. અને ફક્ત એક અક્ષરનાં મથાં રબિગમાં भरे ,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org