________________
कुमारपालनो चितोडगढनो शिलालेख
अक्षरान्तर १ ओं' ॥ नमः सर्व[ज्ञा ]यः ॥ नमो'.... [स]ताचिर्दग्व[ ग्ध ]संकल्पजन्मने ।
शर्वाय परम ज्योति[ई] स्तसंकल्पजन्मने !! जयतात्समृडः श्रीमान्मृडा .... २ दनाम्बु[म्बु ]जे । यस्य कण्ठच्छवी रेजे से[ शे]वालस्येव वल्लरी ॥ यदीय
शिखरस्थितोल्लसदनल्पदिव्यध्वजं समंडपमहो नृणामपि वि[ दू-] ३ रतः पश्यतां । अनेकभवसंचितं क्षयामियति पापं द्रुतं स पातु पदपंकजानतहरिः
समिद्धेश्वरः ॥ यत्रोल्लसत्यद्भुतकारिवाचः स्फुर न्ति चि] ४ ते विदुषां सदा तत् । सारस्वतं ज्योतिरनंतमंतर्विस्फूर्जतां मे क्षतजाड्यवृत्ति ।।
जयंत्यज श्र (स) पीयूषविंदुनिष्यंदिनोमलाः । कवीनां [ सम ] ५ कीत्ती[ ती ]नां वाग्विलासा महोदयाः ॥ न वैरस्यस्थितिः श्रीमान्न जलानां'
समाश्रयः । रत्नराशिरपूर्वोस्ति चौलुक्यानामिहान्वयः ॥ तत्रो६ दपद्यत श्रीमान्सद्वत्तस्तेजसा निधिः । मूलराजा(ज)महीनायो मुक्तामणिरियोज्व
(ज्ज्व )लः ॥ वितन्वति भृशं यत्र क्षेम( 4 )सर्वत्र सर्वथा । प्रजा राज. स्वती नून( नं ) ज ७ ज्ञेसौ चिरकालतः ॥ तस्यान्वये महतिभूपतिषु क्रमेण यातेषु भूरिषु सुर्पब्व.
पतेनिवासं । प्रोणुंत्य बीघ्रयशसा ककुभां सुखानि श्रीसिद्धरा ८ जनृपतिः प्रथितो व( ब )भूव ॥ जयश्रिया" समाश्लिष्टं यं विलोक्य समंततः
भ्रांस्वा जगति यत्कीर्तिज(र्ज )गा [ हे ]मरमंदिरम् ॥ तस्मिन्नमरसाम्रा९ जां ( ज्यं ) संप्राप्ते नियतेव्वसात् । कुमारपालदेवोभूत्प्रतापाक्रांतशात्रवः
स्वतेजसा प्रसह्येन न परं येन शात्रवः । पदं भूमृच्छिरस्सूच्चैः कारि१० तो वं (बं ) घुरप्यलं ॥ आज्ञा यस्य महीनाथैश्चतुरम्बु( म्बु )धिमध्यगैः ।
ध्रियते मूर्द्धभिन्नने(गै )र्देवशेषेव सन्ततम् ॥ महीभृन्निकु( कुं)जेषु" शाकंभरी११ शः प्रियापुत्रलोके न शाकंभरीशः । अपि प्रास्तशत्रु यात्कंप्रभूतः स्थितौ यस्य
मत्तेभवाजिप्रभूतः" ॥ सपादलक्षमामध" नम्रीकृ१२ तभयानकः । [स्व ]य[ म ]यानहीनाथो ग्रामे शालिपुराभिधे ॥ सन्निवेश्य"
सि( शि )विरं पृथु तत्र त्रासितासहनभूपतिचक्रम् । चित्रकू.
१ बिहीवाछ. २ वायो ज्ञाय. ३ छ8-As (अनुष्टुम् ) ५छीना । ५ . ४ नापामेरा अक्षरे। नीवछ.५ ४-पृथ्वी. १-पति. ७७४-माया तथा पछीना अशोना अनुमछ. / वैरस्य स्थितिः सम विभाग २. मेने. जडानां १.पसंतति. લકા. ૧૧ આ અને પછીના ત્રણ ટકાનો છંદ અનુષ્ટ્રમ્ ૧૨ વાંચો તેવૈરાતિ ૧૩ છંદ ભુજંગ પ્રયાત. ૧૪ અસલ મોમ એમ કે તરેલું હતું. ૧૫ છંદ અનુષ્યમ્ ૧૬ ઇંદ સ્વાગત.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org