________________
चालुक्य कर्णदेवना समयनां बे दानपत्रों
अक्षरान्तर 'ए' पतरूं पहेलुं पहेली बाजु
१ ॐ नमो भगवते वासुदेवाय ॥ पायात्कर्द्दमवांच्छया भगवतः व्राडा २ तेः क्रीडतो यस्याब्धिस्तृणबिंदुवत्परिगतो दष्ट्रीग्रभागेकतः ॥ अन्य ३ स्मिन्नपि रेणुवद्विलसति क्षोणी युगान्तागमे लज्जावेशविसस्टुलै४ स्य दधतः सूत्कारसारं वपुः ॥ स्वस्ति शकसम्वत्सरषडधिकनवत्य५ चिकनवसत्यों अंऽकतोपि ९९६ मार्गशिरशुदि ११ भौमे ॥ अ६ द्येह महाराजाधिराजपरमेश्वरश्रीमूलराजदेवपादानुध्यातपर७ मभट्टारकमहाराजाधिराजपरमेश्वरश्री दुर्लभराजदेवपादानु८ ध्यातपरमभट्टारक महाराजाधिराजपरमेश्वर श्री भीमदेवपादानें९ ध्यातपरमभट्टारक महाराजाधिराजपरमेश्वरश्री कर्णदेवकल्या
१० णविजयराज्ये सत्येतस्मिने काले लाटदेशान्तःपातिनागसारिका११ सौं तत्पादपद्मोपजीवी ॥ आसीद्वंदितपादपंकजपुराण्चौर्लुक्यरा१२ जान्वये सौर्योदार्यगुणान्वितो द[ हर ]जो गांगेयना
१३ मा पुरा यस्याद्यापि दिवौकमी प्रतिगृहं गायंति -
१४ द्धांगनाः ॥ कीर्ति तस्य न यांति सांप्रतमहो वक्तुं गु१५ णामादृशैः ॥
पतरू पहेलुं बीजी बाजु १६ संभोगभूमिर्भुवि लब्धकीर्तिः श्रीचंद्रराजोथ ब
१७ भूव तस्मा || अद्यापि यस्य प्रभुतां प्रभूताः
१८ गायंति गति” खलु भूभुजोपि । जातः श्रीदुर्ल१९ मेशः क्षिविपतितिलकश्चंद्रराजात्प्रतापी । कीर्तिः सप्ताब्धिमध्ये वि२० लशति' च बलाद्राजहंसीव नित्यं || यस्योच्चैर्वाजिराज प्रसरखुर२१ पुटोत्खातनिर्भिन्नभूमेर्धूलीमेघावलीव प्रसरति गगने विश्वमा२२ च्छादयंती ॥ गतभुवनकुलानि व्याप्तदिग्मंडलानि शृतं हि - २३ नगिरीणि[क्रांत ]तारापथानि । सरसकमलकंद च्छेदगौराणिकाम |
१ वडा २ वो दंष्ट्रा 3 वां संस्थुल ४ पाये। नवशत्यां ७ वांयां व पुराचौलु ८ वाथेः शौयौदा १० पांय कसां ११ क्षिति १४ लसति 14वां श्रित
૯
Jain Education International
२१
वां पादानु वा तस्मिन्
। तस्मात् १२ पाये। गाने १३ बि
For Personal & Private Use Only
www.jainelibrary.org