________________
१०
गुजरातना ऐतिहासिक लेख पतरुं बीजुं
Jain Education International
१ श्च पुण्ययशोभिवृद्धये । उपरिलिखित ग्रामोयं स्वसीमापर्यन्तः स्वकाष्ठतृणोदको पे२ तः स्वगोचरसहितः सदण्डदशापराधो वर्द्धिविषये मण्डल्यां स्थापितश्रीमूलनाथदे३ वाय शासनेनोदक पूंर्वमस्माभिः प्रदत्तः । इति मत्वा । तान्निवासिजनपदैर्यथादी ४ मानभागभोगकरहिरण्यादि सर्व्वमाज्ञाश्रवणविधेयैर्भूत्वा सर्वदाऽस्मै समुपने५ तव्यं । सामान्यं चैतत्पुण्यफलं बुध्वाऽस्मद्वंशजैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तध ६ दायो यमनुमंतव्यः पालनीयश्च । उक्तं च भगवता व्यासेन । षष्ठिं वर्षसहस्राणि स्व७ र्गे तिष्ठति भूमिदः । आच्छेचा चानुमंता च तान्येव नरके वसेत् ॥ बहुभिर्व्वसुधा भुक्त्वा राज
८ भिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ यानीह दत्तानि पुरा नरें
९ द्वैर्दानानि धर्म्मयशस्कराणि । निर्माल्यवां तप्रति ]मानि तानि को नाम साधुः पुनराद
१० दीत ॥ लिखितमिदं शासनं कायस्थजेज्ज सुतकांचणनेति ॥ ० ॥ सम्वत् १०४३ ११ माघ वदि १५ खौ
श्रीमूलराजस्य ॥
पं. उपू पर अनुस्वार भूसी नाम. पं. ६ षष्टिं पं. वा कांचणेन.
For Personal & Private Use Only
७ भुक्ता १०
www.jainelibrary.org