________________
Jain Education International
दह २ जाना कावीनां ताम्रपत्रा
४५ भिः शशिक ररुचिरं यशश्चिराय चिचीषुभिरयमा महायानुमन्तव्यः पालयितव्यश्च । योवाज्ञानतिमिरपटलावृतमति -
४६ राच्छिन्द्याद् [] आच ]छिद्यमानकं वानुमोदेत स पञ्चभिर्महापातकैः सोपपातकैः संयुक्तः स्य [T]दुक्तं च भगवता वेदव्यासेन
४७ व्यासेन । षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति सृमिहः आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥ विन्ध्याटवीप्यतोयासु
४८ शुष्ककोटरवासिनः कृष्णाहयो हि जायन्ते भूमिदायं हरन्ति ये । बहुभिर्व्वसुधा मुक्ता राजभिः सगरादिभिः यस्य य
४९ स्य यदा भूमिस्तस्य तस्य तदा फलं ॥ यानीह दत्तानि पुरा नरन्दैछन नि धर्म [ 1 ]थेयष्कराणि । निर्मुक्तमास्यप्रतिमा
५० नि तानि को नाम साधुः पुनराददीतेति ॥ संवत्सरशतत्रयं शीत्यधिक कार्त्तिक शुद्ध पञ्चदश्यां लिखितं सन्धिविग्रहाधिक
५१ रणाधिकृतरेवेण स्वमुखाज्ञयेति ॥ सं ३०० ८० कार्तिक शु. १० [] ५२ दिनकरचरणानि रतस्य श्री वीतरागसूनोः स्वहस्तीयं प्रशान्तरागस्य ||
For Personal & Private Use Only
९.
www.jainelibrary.org