________________
१४४
गुजरातना ऐतिहासिक लेख
पतरू त्रीजें ५७ ऋतूपकरणार्थ' मित्रावरुणाध्वर्युहोतृब्राह्मणाच्छंसियावस्तुदमीत्प्रभृतीनामृत्विजां
वस्त्रालंकारसत्कारदानदक्षिणा५८ दिनिमित्तं संत्रप्रपाप्रश्रयवृषोत्सर्गवापीकूपतडारामदेवालयादिकरणोपकरणार्थञ्च ॥
यस्य च ग्रामस्याघाटाः । ५९ पूर्वतः काविकामहास्थानसीमान्तो दक्षिणतः सामगं नाम ग्रामःपश्चिमतः सीहु
. कयामः । उत्तरतोप्यस्यैव कावि६० कामिधानस्य स्थानस्य सम्बन्धी तलसीमान्तः ॥ एवममुं चतुराघाटविशुद्धं
केवञ्जनामानं ग्राम नागमार्य्यस्य कृषतः क६१ र्षयतो वा भुञ्जतो भोजयतो वा न केनचियाघातः कर्तव्यः । सामान्योयन्धर्मसे
तुर्नृपाणां काले काले पालनीयो भव... ६२ द्विः । सर्वानेतान्भाविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामभद्रः ॥ [ ३२ ] ____ आगामिभूमिपतिभिः परिरक्ष्य एष धर्म प्रति ६३ प्रतिनिविष्टतमैस्तथान्यैः । लक्ष्म्यास्तडित्तुलितवुद्रुदचञ्चलायो दानं फलं परयशः
प्रतिपालनं च ॥ [३३] बहुभिव्वसं. ६४ धा दत्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिमस्तस्य तस्य यदों
फलम् ॥ [३४ ] तथा चोक्तं वेदव्यासेन ॥ प६५ ष्टिं वर्षसहस्राणि स्वगर्गे वसति भूमिदः । आच्छेत्ता सानुमन्ता च तान्येव नरके ___ वसेदिति" ॥ [३५ ] स्वदत्तां प६६ रदत्तां वा यो हरेत वसुन्धराम् । अपि वर्षसहस्राणि विष्ठायां जायते कृमिः ॥
[३६] गंगाधरायंतनये६७ न कृतधिया नागवर्मण । लिखितम् । शासनमिदं प्रशस्तं श्रीमद्गोविन्दराजस्य ॥
[६७ ] मङ्गलं महाश्रीः ॥"
१वांया मैत्रावरुणा भने ब्राह्मणा २ या प्रतिश्रय अने तडागाराम 3 वाय: सम्बन्धी ४ाधिनी ૫ છંદ વસંતતિલકા ૬ વાંચે યુક્ર ૭ છંદ અનુષ્યપ અને પછીના બે લોકો પણ તેજ. ૮ વાગે વહુ ९ पाया तदा १० पाय चानु ११ पाया वसेत् ॥ इति. १२७४ मायो १३ भांति बनी माति છે, જેને માટે જુઓ મૂળ પતરું.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org