________________
गुजरातना ऐतिहासिक लेख
२८ राभिः । जगदखिलमेककाश्चमेयमकरोदिति जनरुक्तः ॥ [ २३ ] कैः केनाथा
को दरिद्रः पृथिव्यामित्थं घुष्टे द्वारि लिप्सो२९ रभावात् । हेलासिद्धैर्दीपनाथैः प्रणीतोण्युच्चैः कोशः प्रीतये यस्य नाभूत् ॥ [२४] __यदधिदिग्विजयावसरे सति प्रसमसं३० भ्रमभावनयेव भूः । सपदि नृत्यति पोलिमहाध्वजोच्छृतकरान्यकुनाथविवर्जिता ।।
[२३ ] स ( ह ) ते न हि मण्डलाधि३१ पं परमेषोभ्युदयीसमुद्धतम् । इति जातभियाविवाग्रतो रविचन्द्रावपि यस्य
धावतः ॥ [ २६ ] अवनतपर३२ मण्डलेश्वरं सहविजयश्चाभिवेश्म शोभितम् । समहिमकरतोरणं चिरं निजतेज
स्तति यस्य राजते ॥ [२७ ] सहते ३३ समवाहिनीमयं न परेषां सविशेषशालिनीम् । यदनिन्दितराजमन्दिरं ननु गङ्गा
यमुना च सेवते ॥ [ २९ ] यस्मिन्राज३४ नि सौराज्यं निर्जितारि वितन्वति । विमानस्थितिरित्यासीन्न भोगेषु कदाचन ॥
[२९ ] येस्योद्दामप्रतापानलहलशिखाकज्जलं ३५ नीलमेघा विस्फूर्जत्खनधारास्फुरणविसरणान्येव विद्युद्विलासाः । दुर्बोरारीभकुम्भ ___ स्थलदलनगलन्मौक्तिकान्ये व ताराश्च३६ न्द्रक्षीरीब्धिशेषाभृतभुवनयशोराशिनिष्यन्दितानि ॥ [ ३० ] 'यस्मिक्कण्टकशो
धनोत्सुकमनस्यम्भोजनालैर्भियेवोननं न पयः३७ सु कोशवसतिलक्ष्मीः कृतोपायनम् । केतक्यापवनोल्लसन्निजरजः पुञ्जान्धकारीदरे
भूगर्भे पनसेन वेत्रलतया [ द्वा ] -- ३८ त्मशुद्धयै स्थितम् ॥ [ ३१ ] यश्च समुपहसितहरनयनदहनविहितानित्यकन्द
परूपसौन्दर्यदर्पः श्रीनित्यकन्दर्पः । प्रभुमन्त्र३९ शक्त्युपवृंहितोत्साहशक्तिसमाक्षिप्तशतमखसुखश्चाणक्यचतुर्मुखः । प्रथितैकविक्रमाक्रान्तवसुन्धराहितकरणपराय
बीजुं पतरं बीजी बाजु ४० णः श्रीविक्रान्तनारायणः । स्वकरकलितहेतिहलदलितविपक्षवक्षःस्थलक्षेत्रः
श्रीनृपतित्रिनेत्रः समभवत्स च परममट्टार४१ कमहाराजाधिराजपरमेश्वरश्रीमन्नित्यवर्षदेवपादानुध्यातपरमभट्टारकमहाराजाधिराज
परमेश्वरश्रीमत्सुवर्णवर्ष
पाया काञ्चनमय २४ शादिनी.भा सinali पतमा नथी. द्रुतविलम्बित ४ पाये ध्वजोच्छ्रित ५ छवियामिनी; ५ छ अ५२१४३ ७ छवियोनी ८ वी (अनुष्टु५) २ १. पायो बहल ११ पाया क्षीराब्धि १२ elallsत 13 बाय बंहितो १४ पायो समभवत् ॥ सच
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org