________________
१४१
गोविन्द ४ थानां खंभातनां ताम्रपत्री १४ समुद्रः ॥ [ १० ] तदनु जगत्तुङ्गोजनि परिहृतनिजसकलमण्डलाभोगाः ।
गतयौवनवनिताजन[ कु ]चसदृशा यस्य वैरिनृपाः ॥ [ ११ ] १५ तस्माच्चामोघवर्षो भवदतुलवैलो येन कोपादपूर्वश्चालुक्याभ्युषखाद्यैर्जनितरतियमः
प्रीणितो विङ्गवल्याम् । वैरिंचा१६ एंडोदरान्तवहिरुपरितले यन्न लब्धावकाशं तोयव्याजाद्विशुद्धं यश इव निहितं
तज्जगत्तुभसिन्धौ ॥ [१२] तस्मादकालवर्षों नृपति१७ रभुद्यत्पराक्रमत्रस्तैः सद्यः समण्डलायं खेटकमहितैः परित्यक्तम् ॥ [ १३ [ संह
स्रार्जुनवंशस्य भूषणं कोकलात्मजा । तस्याभ१८ वन्महादेवीजगत्तुङ्गस्ततोजनि [१४] गम्भीराद्रत्ननिधे भृत्प्रतिपक्षरक्षणक्ष
मतः । कोकलसुतरणविग्रहजलधेर्लक्ष्मीः स. १९ मुत्पन्ना ॥ [ १५ ] सो जाया जायता जातशत्रोस्तस्य महीभृतः भीमसेनार्जुनो
पात्तयशोभूषणशालिनः ॥ [१६ ] तंत्र जगत्तुङ्गोदय२० ध[ र ]णीधरतः प्रतापकलितात्मा । लक्ष्म्यानन्दन उदितोजनि विजयी राज
मार्तण्डः ॥ [१७ ] स्थितिचलितसकलभूभृत्पक्षच्छेदाभिमुक्त२१ भुजवनः । अनिमिषदर्शनयोग्यो यः सत्यमिहेन्द्रराज इति ॥ [ १८ ] यन्माद्य. द्विपदन्तघातविषम" कालप्रियप्राङ्गणं तीपर्णा
पतरुं बीजं प्रथम बाजु २२ यत्तुरगैरगाघयमुना सिन्धुप्रतिस्पर्धिनी । येनेदं हि महोदयारिनगरं निर्मूलमु
न्मूलितं नाम्नाद्यापि जनैः कुशस्थ२३ लमिति ख्याति परां नीयते ॥ [ १९ ] यस्तस्मिद्गशकण्ठदर्पदलने श्रीहैहयानां
कुले कोकल्लः प्रतिपादितोस्य च गुणज्ये२४ ठोर्जुनोभूत्सुतः । तत्पुत्रोम्मणदेव इत्यतिवलस्तस्माद्विजाम्वाभवत्पद्मेवाम्बुनिघेरुमेवे'
हिमवन्नाम्नः क्षमाभृत्प्र२५ भोः ॥ [२०] 'श्रीन्द्रनरेन्द्रात्तस्यां सूनुरभुद्भपतिविजाम्वायाम् गोविन्दराज
नामा कामाधिकरूपसौन्दर्य्यः ॥ [२१] सामर्थे' सति २६ निन्दिता प्रविहिता नैवाग्रजे क्रूरता वन्धुस्त्रीगमनादिभिः कुचरितैरावजितं नायशः
शौचाशौचपराङ्मुखं न च भि. २७ या पैशाच्यमङ्गीकृतं त्यागेनासमसाहसैश्चभुवने यः साहसाङ्कोभवत् ॥ [२२]
वर्षन्सुवर्णवर्षः प्रभूतवर्षोपि कनकधा१७ मायाँ
२ ०५२। उ पांया बलो ४ वांये। वल्ल्याम् ५वाया बहि पायो तले ७वाया लब्धा ८ छ. मार्या. ५ ७६ अनुष्टु५ १०४ आर्या १११ अनुष्टु५ १२४ मत छीना
કને આય ૧૩ છંદ શાર્દૂલવિક્રીડિત; પછીના ક્ષેકનો છંદ પણ તે જ. આ લેક સાંગલીનાં પતરાંમાં નથી. १४ पायो यन्माद्यद्धिप १५ पाय तिबल १६ पायो जाम्बा; वाम्बुनिधे १७७१ मा १८ पाया जाम्बा ૧૯ છંદ શાર્દૂલવિક્રીડિત ૨૦ વ િવધુ ૨૧ છંદ આર્યા.
ले. ५०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org