________________
इन्द्रराज ३ जाना चे दानपत्रा ४३ स्फुरितगुणगरिम्णस्त्यागकीया वभूव ।। [ २४. ] स च परमभट्टारकमहारा
जाधिराजपरमेश्व४४ रश्रीमदकालवर्षदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वर४५ श्रीपृथ्वीवल्लभश्रीवल्लभश्रीमन्नित्यवर्षनरेन्द्रदेवः कुशली सर्वानेव यथासंवैध्य.६ मौनात्राष्ट्रपतिविषयपतिग्रामकूटयुक्तकनियुक्तकाधिकारिकमहत्तरादी४७ समादिशत्यस्तु वः संविदितं यथा श्रीमान्यखेटराजधानीनिवेशिना श्रीप४८ दृवन्धार्यं कुरुन्दकमागतेन मया मातापित्रोरात्मनश्चैहिकामुष्मिक पुण्य.
त्री पतरूं. ४९ यशोभिवृद्धये (।) लक्ष्मणगोत्राय वाजिमाध्यन्दिनसब्रह्मचारिणे रामपभट्टसुताय ५० प्रभाकरभट्टाय लाटदेशान्तर्गतकम्मणिजसमीपे उम्बरानामग्रामः यस्य पू५१ वतः तोलेजकं दक्षिणतो मोगलिका पश्चिमतः संकीग्राम उत्तर [ तो ]जवलक
पकमे५२ वमाघाटचतुष्टयोपलक्षितः सोद्गः सपरिकरः सदण्डदशा[५]राधः सोत्पद्यमान५३ षिष्टिकः सधान्यहिरण्यादेयोभ्यन्तरसि [ ढ्या ] पूर्वदेवब्रह्मदायरहितः शकनृ
पकाला५४ तीत[ सं ]वत्सरशतेष्वष्टार्स पत्रिंशदुत्तरेपु[ यु ]वसंवत्सरफाल्गुनशुद्धसप्तम्यां
___ संपन्ने
५५ श्रीपट्टवन्धोत्सवे तुलापुरुषमारुह्य तस्मादनुत्तरता च कुरुन्दकादीन्यामान् ५६ अन्यान्यपि पूर्वपृथ्वीपालवि[ लु ]तानि चत्वारि ग्रामशतानि विंशति
द्रम्मल:स्मा५७ द्धैः सह विप्रेभ्यो विमुच्य बैलिचरुवैश्वदेवाग्निहोत्रातिथि[ सं ]तर्पणार्थम (I)५८ द्योदकातिसर्गेण दत्तोस्योचितया ब्रह्मदायस्थित्या भुंजतो [ भो ]जयतः कृषतः ५९ कर्षयतः प्रतिदिशतो वान्यस्मै न केनचिदल्पापि परिपंथना कार्या [:] तथागा
मिभिरस्म६० 'द्वंश्यैरन्यैर्वा सामान्यं भूमिदानफलमवेत्य स्वदायनिविशेषोयमस्मद्रमदायो
नुमन्त६१ व्यः [1x ]यश्चाज्ञानाल्लोपयति स पंचभिर्महापातकैः संयुक्तः स्यादुक्तं च भग
वता व्यासेन ॥ प.
१ पाये। बभूव. २ वांया संबध्य 3 प्रथम मा 'मा' भूस्था २४ी गयो री भने पछी नी नभातशमा माया छ. ४ पाया बन्धाय. ५ वायो सब्रह्म । पायो विष्टिकः ७ वाया ब्रह्म । वो हरने। सी। नथी. वांय बन्धोत्सवे. १० वा मानन्यान्यपि. 11वांया बलि १२ पायो ब्रह्म १३ वाया द्वाश्य. भांथा तनारे सुधारेछ. 1४ पायो स्मद्ब्रह्म.
ले. ४७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org