________________
१२८
गुजरातना ऐतिहासिक लेख
२८ थहैहयान्वयभवो भू [ ५ ]: '[ स ]हस्त्रार्जुनो गर्जदु[ ज ]यरावणोजितल.
सदोर्दण्डकण्डू. २९ हरः। विश्रान्तैः श्रवणेषु नाकसदसां यत्कीर्तिनामाक्षरैः सिद्धैः सान्द्रसुधारसेन लि३० खिताप्ताः ककुभित्तयः ॥ [ १७* ]वंशे तस्य सपत्नवंशपरशोः कोकल्लभूपा
स्मजो राजा श्रीर३१ णविग्रहः समभवच्चेदीश्वरः कीर्तिमान् । यस्यारातिपुरंधिमण्डनमुषः सर्वोपि पृथ्वीप३२ तिः सूर्यस्येन्दुरिव प्रयाति विकलः पक्षक्षये मण्डलम् ॥ [ १८x ] सकलगुणग
णाविष्फुरद्धा३३ मधाम्नः कलितकमलपाणिस्तस्य लक्ष्मीः सुताभूत् । यदुकुलकुमुदेन्दुः सुन्दरीचित्तहारी
बीजु पतरूंः बीजी बाजु ३४ हरिरिव परिणिन्ये तां जगत्तुंगदेवः ॥ [ १९* ] चतुरुदधितटा [न्त ख्यात
शौर्योथ ताभ्यामभवदरि३५ घरट्टो रद्दकन्दर्पदेवः। मनसि कृतनिवासः कान्तसीमन्तिनीनां सकलजनशरण्यः पु३६ ण्यलावण्यराशिः ॥ [ २०+ ] मैदनममृतविन्दुस्यन्दमिन्दोश्च विम्ब नवनलि. __ नमृणालं चन्दनं चन्द्रिका ३७ च । अपरमपि यदीयैर्जन्मनिर्माणशेषैरणुभिरिव चकार स्पष्ट [ म ]निन्दि वेधाः
॥[२१* देवों ३८ यश्चतुरम्बुराशिरशनारोचिष्णुविश्वम्भरामानामन्निजविक्रमेण संमभूत् श्रीकीर्तिनारा३९ यणः [* ]श्रुत्वा जन्म यदीयमाकुलधियां जग्मुः स [ में ] विद्विषां दैन्यं वक्र
रुचो मनांसि च भ. ४० यं सेवांजलिं मौलयः ॥ [ २२+ ]तिगोवर्द्धनोद्धारं [हे ]लोन्मूलितमेरुणा ।
उपेन्द्र४१ मिन्द्रराजेन जित्वा येन न विस्मितम् ॥ [ २३’ ] संकलजननमस्यः सोथ
कृ[त्व ]| नमस्या४२ न्भुवनपतिरनेकान्देवभोगग्रहारान् । उपरि पर[ शु ] रामस्यैककुगाग्रमदान
१ प्रथम स सरासर तरसानथा, गने तथा रगत वा सो छ. २ वाया ककु भित्तयः 3 'त्म' २७६ २०५२ उतरे नथी. ४ मा यो तथा भाग मे पछीनानो ४ भासिनी ५ वायो गणाब्धेविस्फुर. १ पायो विन्दु ७ पायो विम्ब, विति. वाया रम्यु. १० बायो समभूच्छी 11 ઈદ અનુરુપ ૧૨ ઇદ માલિની
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org