________________
१२६
गुजरातना ऐतिहासिक लेख
पहेला दानपत्र- अक्षरान्तर'
पतरूं पहेलु १ स्वास्त [li सं वोव्याद्वेधसा धाम यन्नाभिकमलं कृतं । हरश्च यस्य कान्तेन्दु
कलया कमलं कृतम् ॥ [ १* ] जयति . २ "विवुधवन्धुदिध्यविस्तारिवक्षस्थलविमलविलोलत्कौस्तुभः कंसकेतुः । मुखसरसि
जरङ्गे यस्य नृ३ त्यन्ति लक्ष्म्याः स्मरभरपरिताम्यत्तारकास्ते कटाक्षाः ॥ [ २४ ] से जयति
भुजदण्डसंश्रयश्रीः समरण४ समुद्धृतदुर्द्धरारिचक्रः अपहृतवलिगण्डलो नृसिंहः सततमुपेन्द्र इवेन्द्रराजदेवः[३]। ५ अस्ति श्रीनाथनाभिस्फुरदु[ रु ]सरसाम्भोजजन्मा स्वयंभू( । )स्तस्मादात्रः
सुतोभूदमृतकरपरिस्प६ न्द इन्दुस्ततोपि । तस्माद्वं[ शो ] यदृनां जगति सववृधे यस्य तैस्तैविलासैः
शाङ्गी गोपाङ्गनानान्न७ यनकुवलयैरय॑मानश्चचार ॥ [४] [ त ]ीन्वये विततसात्यकिवंशजन्मा
श्रीदन्तिदुर्गनृप८ तिः पुरुषोत्तमोभूत् । चालुक्यवशजलंधेः स्वयमेव लक्ष्मीर्य शंखचक्र[कर]-लाञ्छन९ माजगाम ॥ [ ५ : कृ[ त्वा ] स्पदं हृदय-हारिजघन्यभागे स्वैरं पुनर्मुदु विमर्य
च मध्यदे१० शं [ix] यस्यासमस्य [सम ]रे वसुधाङ्गनायाः कांचीपदे प[द ]मकारि
करेण भूयः ॥ [६+] आँ सेतोः सानुव११ अप्रैवलकपि [ कुलो ] ल्लूनफुल्ल [ लव ] जादा [ कैला ] साद्भवानीचलच[ र]
णरणन्नू पुरोन्नादितान्तात् । १२ यस्याज्ञां भूमिपालाः करमुकुलमिल[ न्मौ ]लिमालायमानामाननैरुत्तमाङ्गैरवनित
ललुठज्जा१३ नवो मानयन्ति ॥ [७+ ] जीत्वों जगन्निजभुजे [ न पु] नर्जिगीषोः स्वर्ग
विजेतुमिव तस्य गतस्य राज्ञः । तत्रा૧ રાય બહાદુર વંકષાએ આપેલી છાપ ઉપરથી ૨ સ્વતિને '' બરાબર કાતરેલ નથી ૩ ઇંદ અનુ१५ ४ छ भाविनी ५ पाया विवुधबन्धु, पिताया ७ पाया बलि, ८ ०५०८ पाय। परिष्यन्द. १० मा तथा पछीना सोना संतति 11 पांगा वंश. १२ / ०५२। १३ पाया प्रबल १४ ७४ मा भने पछीना सोना सतिसा.
www.jainelibrary.org
Jain Education International
For Personal & Private Use Only