________________
अमोघवर्ष १ लानां संजाननां ताम्रपत्री
अक्षरान्तर
पतरूं पहेलं १ ओं [॥ ] स वोव्याद्वेधसा धाम यन्नाभिकमलं कृतं । हरश्च यस्य कान्तेन्दुक
लया कमलंकृतं ॥ [१] अनन्तभोगस्थितिरत्र पातु वः प्रतापशीलप्रभवोदयाचल[1] २ शुराट्रकूटोच्छ्रितवंशपूर्वजः स वीरनारायण एव यो विभुः ।।। २ ] तदीयवी
-यतयादवान्वये क्रमेण वा विव रत्नसंचयः [1] वभूर्व गोविन्दमहीप्रति वैः ३ प्रसाधनो पृच्छकराजनः ॥ [३] वभार यः कौस्तुभरत्नविस्फुरद्गभस्तिविस्तीर्णमुरस्थलं ततः [। ] प्रभातभानुप्रभवप्रभाततं हिरण्मयं मेरुरिवाभितस्तटं ।
[४] मनांसि ४ यत्रासमैयानि सन्ततं वचांसि यत्कीर्तिविकीर्तनान्यपि । शिरांसि यत्पादनतानि वै
रिणां यशांसि यत्तेजसि नेशुरन्यतः ॥[६] धनुस्समुत्सारितभूभृता मही प्रसारिता ५ येन पृथुप्रभाविना । महौजसा वैरितमो निराकृतं प्रतापशीलेन सकर्कराट् प्रभुः ।।
[६ ] इन्द्रराजस्ततोगृह्णात् यश्चालुक्यनृपात्मजां [1] राक्षसेन विवाहेन रणे खे६ टकमण्डपे ॥ [ ७ ] ततोभवदन्तिघटाभिमईनो हिमाचलादास्थितसेतुसीमतः[1]
खलीकृतोद्वृत्तमहीपमण्डलः कुलाग्रणीर्यो भुवि दन्तिदुर्गरा, ॥ [ ५ ] हिरण्य७ गर्भं राजन्यैरुज्जयन्यों यदासितं[ 1] प्रतिहारीकृतं येन गुर्जरेशादिराजकम् ॥[६]
स्वयंवरीभूतरणांगणे ततस्स नियंपेक्षं शुभतुंगवल्लभः [ । ] चकर्षचालुक्यकुलश्री ८ यं" वाद्विलोलपालिध्वजमालभारिणी ॥ [ १० ] अयोध्यसिंघासनाचामरो. __र्जितस्सितातपत्रोप्रतिपक्षराज्यभाक् [ 1 ] अकालवर्षों हतभूपराजको वभूवै राजे. ९ रिषिरशेषपुण्यकृत् ॥ [ ११ ] ततः प्रभूतवर्षोभूद्धारावर्षस्ततश्शरैर्द्धारावर्षायित
येनसंग्रामभुवि भभुजा ॥ [१२] युद्धेषु यस्य करयालनिकृत्तशत्रमूनाङ्क
वोष्णरुचिरासवपान१० मतः । आकण्ठपूर्णजठरः परितृप्तमृत्युरुद्वारयन्निव स काहलधीरनादः ॥ [१३]
गङ्गायमुनयोर्मध्ये राज्ञो गौडस्य नश्यतः [1] लक्ष्मीलीलारविन्दानि श्वेतच्छ
त्राणि यो हरेत् ॥ [१४] ११ व्याप्ता विश्वम्भरान्तं शशिकरधवला यस्य कीर्ति “समन्तात् पेंखच्छंकालिमुक्ता.
फलशतशफरानेकफेनोम्मिरुपैः । पारावारान्यतीरोत्तरणमविरलं कुर्वतीव प्रयाता स्व. ૧ મૂળ પતરા ઉપરથી. ૨ ચિહ્નરૂપે છે. કે છંદ અનુષ્ટ્ર૪ વાંચે સુરાણ પ હ આ પ્લાક અને पछीना यारन वसंतति पायो बभूव ७ वांया महीपतिर्भुवः ८ पाय प्रसाधन पायो राजनन्दन ૧૦ વાંચો ચમાર ૧૧ વાંચો ત્રાસ ૧૨ વાંચો ચઢાવથી ૧૩ છંદ અનુણ્ય ૧૪ ઇદ વંશપથવિલ ૧૫ વાંચે यिन्या. १९ मनुष्१५ १७ वाय। श्रियं १८ बला; भारिणी १५ 241 4 पाना ने पंसस्यविस २० पाया सिंहासन 21 वाया बभूव २२ पाया राजर्षि २३ या शरैः । धारा २४६ अनुष्टु५ २५ पाये। पानमत्त २६ ६ पसंततिस। २७ पाया हरत् २८ पाया कीर्ति २८ पांय। च्यालि मने रूपैः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org