________________
गुजरातना ऐतिहासिक लेख
त्रीजुं पतरूं: बीजी बाजु ७३ भगवता वेदव्यासेन । पष्टिवर्षसहस्राणि[ स्व गर्गे तिष्ठति भूमिदः । आच्छेत्ता
चानुम[ न्ता ] च तान्येव( न ) ७४ नरके वसेत् ॥ [ ४५ ] विंध्याट[ वी ]प्वतीयासु शुष्ककोटरवासिनः । कृष्ना
हयो हि जायन्ते भूमिदान हरंति ७५ ये ॥ [ ४६ ] अमेरपत्यं प्रथमं सुवर्णं भूवैष्णवी सूर्य[ सु ]ताश्च गावः ।
लोकत्रयं तेन भवद्धि दतं यः [ कां]७६ [ च ]नं गां च महीं च दद्या[ त् ] ॥ [ ४७ ] वैहु[ भि वसुधा द[ ता ]
राजभिः [ स ]गरादिभिः । यस्य यस्य यदा भूमिस्तस्य ७७ तस्य तचा फलं ॥ [ ४८ ] यानीह दत्तानि पुरा नरेंद्रनानि धार्धियसस्क
राणि [1] निर्माल्यमानप्रतिर्मा. ७८ नि तानि को ना[ म ] साधुः पुनरारदीत ॥ [ ४९ ] स्वदत्तां परदत्तम्वा ___ य[ ना द्रक्ष नराधिप ॥ मैही म[हि ] मतां श्रेष्ठ ७९ रा च्छ्यो" च पालनं ॥ [ ५० ] इति कमलदलाम्वविंदलोली श्रियमनुचित्य
मनित्यजीवितं च । अतिवि[ म ] ल८० म [ नो ]भि[ रा ] त्मनीनैर्न हि पुरुषैः परकीर्तयो विलोण्याः ॥ [ ५१ ]दूत. ___कोत्र महामात्यश्रीकृष्णभट्ट[ : । ] लिखि[ तं ] ८१ चैतत्सेनभोगिकगोल्लेन राणप्पसुतेनेति ॥ मतं मम श्रीदन्तिवर्मणः श्रीमदकाल.
वर्षदेवसू८२ नोः । तथा मतं मम श्रीडुवराजदेवस्य श्रीमदकालवर्षदेवसूनोः ॥ ७ ॥
५ पाया आच्छेत्ता २ वांया कृष्णा 3 पांचो दानं ४ पाया दत्तं ५ पाया बहुतांशी तदा ७ यांच्या धर्मार्थयश ८ वाया वान्तप्रति । वांया राददीत १० बाय दत्तां वा. ११ पाया मही १२ पाये। सनाच्थ्योनुपात 13 या दलाम्बुबिंदु १४ पाया गनुष्य.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org