________________
गुजरातना राष्ट्रकूट राजा दन्तिवर्मानां ताम्रपत्री
३५ नां ॥ [ २७ ] दानेन मानेन सदाक्षया वा वीर्येण शौर्येण च कोपि भूपः । एतेन तुल्योस्ति न वेत्ति' कीर्त्तिः सकौवकां भ्राम्यति य[स्य ]लोके ॥ [ २८ ] ३६ [ स्वेच्छा ]गृहीतविषया [ न्] दृढसंघभाजः प्रोत दृप्तरथ शुल्कि कराष्ट्रकूटां उत्खातख[ ड्ङ्ग ] निजवाहवलेन जित्वा योमोघव
३७ इति राज्यपदे व्यधत्त । [ २९ ] पुत्रीयतस्तस्य महानुभावः कृतो कृतज्ञः कृतवीर्यवीर्यः । वशीकृताशेषनरेन्द्रवृन्दो वभुव
Jain Education International
बीजं तरूं बीजी बाजु
३८ सूनुर्धुवराजनामा || [ ३० ] चंद्रो जडो हिमगिरिः सहिमः प्रकृत्या वातश्च लश्च तपनस्तपनस्वभावः । क्षारः प
३९, योधिरिति तैः सममस्य नास्ति येनोपमा निरुपम ( 1 ) स्तत एव गतिः ॥ [३१] रणसर्रसि खड्गघातैर्वल
४० भदण्डम्पराङ्मुखीकृत्य । शस्त्रशतशुद्धदेह [ : ] स्वर्गमगादेक ए[ वा सौ ३२. ]तस्याशेषनराधिपहृतय
४९ शसः स्वर्गलोकगतकीर्ते :
श्रीमानकालवर्षस्तन [ य |स्समभूत्कुलालवः ॥
[ ३३ ] वल्लभमाराकान्तं विघ
४२ [ टि ] तदुष्टान्वजी " [ र्वि ]वगण | पितृपर्यागतमचिरान्मण्डलमन्दध्यासितं [ न ] ॥ [ ३४ प्रियवादी सत्यध[ न ]: श्री
४३ माननुजीविवत्स लोमानी । प्रतिपक्षक्षोभकरः शुभतुंगः शुभकरः सुहृदां ॥ [३५] तस्मिन्वर्गीभूते गुण
४४ वति गुणवां गुणाधिकप्रीतिः । समभूद्भुवराजसमो ध्रुवराजस्तुष्टिकृलोके ॥ [ ३६ ] इतोभिमुख
४५ माप[ त ]त्प्रवलगौर्ज्जराणाम्बलं इतोभिमुखवल्लभो विकृतिमागता वान्धवं । इतोनुजविकु
४६ व्र्वितं सममगात्समस्तम्भयादहो स्फुरणमद्भुतं ( 1 ) निरुपमेन्द्र खड्गस्य ते ॥ [ ३७ ] गूंर्जरवलमतिवलबैं
४७ त्समुद्यतं वृंहितं च कुल्येन । एकाकिनैव विहितं पराङ्मुखं लीलया येन ॥ [ ३८ ] यश्चाभिषिक्तत्मात्रः
3
१वेति २ सकौतुका उपाय दृप्ततर ४ वटा वर्षामचिरात्स्वपदे ( त्र १ आना वडोदरानां परां प्रभारी) लंब: १० दुष्टानुजीवां गुणवान १२ एष वा बान्धवाः । वल २७ व बलव १८ F
व
व १३
वांग हित १८ वां मात्र
For Personal & Private Use Only
७७
वायो बाहुबलेन वांया मोघ बभूव ८ वी शिरसि ि
प्रबल १४ वाणां बलमितो
www.jainelibrary.org