________________
७६
गुजरातना ऐतिहासिक लेख
२३ सत्प्रथितोरुकीर्तिगाविन्दराज इति गोत्रललामभूतः त्यागी पराक्रमधन[ : !
प्रकटप्रताप (।) सन्तापिताहित२४ जनो जनवल्लभोभूत् ॥ [ १९ ] पृथ्वीवल्लभ इ[ ति ]च प्रथितं यस्यापरं
जगति नाम । यश्चतुरुदधिसुसीमामेको वसु. २५ धाम्बशे* चक्र ॥ [२० ] एकेनेकनरेंद्रवृन्दसहितान्यम्तान्समस्तानपि प्रोत्खा
तासिलताप्रहारविधरों वध्वा महासन्यु२६ गे [। लक्ष्मी[ म ]प्यचलां चकार विलसत्सञ्चामरग्राहिणी सन्सी[ द द्रु.
विप्रसज्ज न ] सुहृद्वन्धूपभोग्यों भुवि ।। [ २१ ] तत्पुत्रो. २७ त्र गते नाकमाकम्पितरिपुत्रजे । श्रीमहाराजशाग्यः साता राजाभ
वद्गुणैः ॥ [ २२ ] अर्थिषु यथार्थतां यः २८ समभीष्टफलावाप्तिलब्धतेषेखें । वृद्धिन्निनाय परमाममाघवर्षाभिधानस्य ॥
[२३] राजाभूत्तप्ति[ तृ व्यो रिपुभववि२९ भवोद्भत्यभावैकहेतुर्लक्ष्मीमानिंदराजो गुणनृपनिकरान्तश्चसत्कारकारी । [ रा :
__गाद[ न्या न्व्युदस्य प्रकटितविष३० या यं नृपाः सेवमाना राजश्रीरेव[ चक्रे सकलकविजनोहीततथ्य
स्वभावः ॥ [ २४ | निर्वाणावाप्तिवाणासहितहितज. ३१ ना यस्य मानाः सुवृत्तं वृत्तं जित्वान्यराज्ञां चरितमुदयवान्सर्वतो [ हिन्क |
केभ्यः । एकाकी दृप्तवैरिस्खलनकृतिगह[ पौ ]३२ तिरी[ ज्ययाशं ] कुलाटीयं मैडलं प[ स्तन ]य इव निजस्वामिदत्तं ररक्ष ।
[ २५ ] सूनुर्बभूव ग्खलु तस्य महानुभावः शास्त्रार्थवोधसुखला३३ लितरित्कवृत्तियों गोण ना ]मपरिवारमुवाह पूर्व श्रीककराजसुभ[ ग ]
व्यपदेश[ मु] चेः ॥ [ २६ ] श्रीकर्कराज इति रक्षितरा३४ ज्यभारः सारंकुल[ स्य ]तनयो नयशालिशौर्यः । तस्याभवा द्वि. भवनंदि
तवन्धुसर्थिः। (।) पार्थः सदेव धनुषि प्रथमः शु[ ची
* पाय धां वशे 1 वांयाएको पायो विधुरान्बध्वा पायो संयु । वायो ग्राहिणी संसीद ५ पाय। द्वन्धू पाये ख्यातो ७ पाया लब्धतापेषु ८ वाया श्रमत्कार ५ वांया नृपान १० पाया स्वभाव 11 हिंसकेभ्यः पांयननी धार। हावान। संभाछ, (नुमान नसाशनी पत-. भी. भी. मार. स. मेस. 1. २०५. १२२ 1: पाया कृतिसहप्रातिराज्यशशंकु १४ पाया मण्डल य ।। पांबभव या शाम्राथबोध पायो विचित। लोगो
मुने: पांगो प
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org