________________
राधनपुरनां राष्ट्रकूट राजा ध्रुव २ जानुं ताम्रपत्र
अक्षरान्तर (पेहलां बे पतरांओ उपलब्ध नथी)
त्रीजुं पतरूं-पहेली बाजु १ दाती मानभृदप्रणीर्गुणवतां योसै श्रियो वल्लभो भोक्तुं स्वर्गफलानि भूरितप। २ सा स्थानं जगामापरं ॥ [१] येन श्वेतातपत्रप्रहतरविकरवाततापात्सली
३ लं जज्ञे नासीरधूलीधवालताशरसा वल्लभाख्यः सदाजौ [] श्रीमद्गोविन्दराजो ४ जितजगदहितस्त्रैणवैधव्यदक्षः (।) तस्यासीत्सूनुरेकः क्षणरणदलितारातिसत्तेम
कुंभः ॥ [२] ५ तस्यानुजःश्रीध्वुवराजनामा महानुभावोप्रहत(:) प्रतापः [1] प्रसाधिता
शेषनरेन्द्रचक्रः ६ क्रमेण वालार्कवपुर्बभूव ॥ [ ३ ] रक्षता येन निःशेषं चतुरंभोधिसंयुतं [1]
राज्यं धर्मेण लो७ कामां कृताहृष्टिः परा हृदि । [ ४ ] यस्यात्मजा जगति सत्प्रथितोरुकीर्तिर्गोविन्दराज इति गो
त्रललामभूत-स्त्यागीपराक्रमधनप्रकटप्रतापसन्तापिताहितजनो जनवल्लभोभूत्।।[५] ९ एकोनेकनरेन्द्रवृन्दसहितान्यस्तान्समस्तानपि प्रोत्खातसिलताप्रहारविधुरान्वध्वामहा १० संयुगे [1] लक्ष्मीमप्यचलां चकार विलसत्सञ्चामरग्राहिणी संसीदद्गुरुविप्रसज्जनसुहृद्ध११ न्धूपभोग्यां भुवि । [६] तत्पुम्रोत्र ग्रते नाकमाकम्पितरिपुप्रजे [1] महाराज
शाख्यः ख्यातो राजा. १२ भगद्गुणै [ ७ ] राजाभूत्तपितृव्यो रिपुभवविभवोद्भूत्यभावैकहेतुलक्ष्मीवानिन्द्र
राजो गुणि. १३ नृपतिकरान्तशनत्कोरकारी [0] सगादम्यान्व्युदस्य पुकटतविनयायन्हपान्सेव्यमाना१४ राजश्रीरेव चक्रे सकलकविजनोद्गीतकथ्यसभावं ॥ [ ८ ] श्रीकर्कराज इति
चक्षितराज्यभा१५ रः सारः कुलस्य तनये नियशालिशौर्यस्यस्यकेवद्विभवनन्दितबन्धुसार्थः पार्थः १६ सदैव धनुषि प्रथमः शुचीनां । [९] स्वेच्छागृहीतविनयान्दृढसंघभाजः
प्रोद्धृत्तदृप्ततरपं. १ पाया योसौ. ५. 3 पायो जग्मे भने धवलित. पं. ४ वाया दक्षस्तस्या भने मत्तेभ पं. ५ पांय श्रीध्रुव पं. ७ वांया कानां तथा तस्यात्मजो. पं. ८ वांया भूतः। त्यागी भने धन. ५.८ वांये। न्बद्धा पं. १० बायो ग्राहिणीं पं. ११ पाया तत्पुत्रोत्र गते, बजे भने श्रीमहा ५. १२ वाया द्गुणैः ॥ पं. १३ पांये रान्तश्चमत्कार, सङ्गादन्या, प्रकटित भने यं नृपान्सेवमाना. पं. १४ पाया स्वभावम् भने रक्षित. पं. १५ पाया तनयो नयशालिशौर्यः । तस्याभव. पं. ११ वाया सदेव.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org