________________
गुजरातना ऐतिहासिक लेख १३ कैरुपपा(त)कैश्च संयुक्तः स्यादिति । उक्तं च । भगवता वेदव्यासेन व्यासेन
व्यासेन ष२४ ष्टिर्बर्षसहस्राणि स्वर्गे तिष्टति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव
नरके वशेत । विन्ध्या१५ टवीष्वतोयासु शुष्ककोटरवासिनः । कृष्णाहयो हि जायन्ते भूमिदायापहारिणः ॥
अग्नेरपत्यं प्र१६ थमं सुवर्णं भूवैष्णवी सूर्यसुताश्च गावः । लोकत्रयं तेन भवद्धि दत्तं यः ____ काञ्चनं गाञ्च महीञ्च दद्यात् । १७ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिर्य्यस्य यस्य यदा भूमिस्तस्य तस्य तदा
फलं ॥ यानीह दत्तानि पुरा १८ नरेन्द्रेर्दानानि धर्मार्थयशस्कराणि निर्माल्यवान्तप्रतिमानि तानि को नाम
साधुः पुनराददीत । स्व(द) १९ तां परदत्तां वा यत्नाद्रक्ष नराधिप। मही महीभृतां श्रेष्ट दानाच्छ्योनु
पालनं ॥ इति कमलदलाम्बुबिन्दु२० लोलां श्रियमनुचिन्त्य मनुष्यजीवितं च अतिविमलमनोभिरात्मनीनैहि पुरुपैः
परकीयो विलोप्याः २१ स्वहस्तोयं श्रीगोविन्दराजस्य लिखितं चैतन्मया श्रीगोविन्दराजस्यादेशान्म२२ हासन्धिविग्रहाधिकृतकुलपुत्र२३ श्रीमदवलोकितसूनुना श्रीयोगेश्वरेण दूतकोत्र भट्टश्रीकुमु( द ) इति ॥
५. १३-श्रीन व्यासेन
नमा. पं. १४-नया षष्टिं वर्ष; वसेत; पं. २० पाया पुरुषः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org