________________
५७
कावीनुं गोविन्दराजनुं दानपत्र हृष्टोन्वहं योथिजनाय सर्वं सर्वस्वमानन्दितबन्धुवर्गः । प्रादात्परुष्टो हरति स्म वेगात्प्राणान्यमस्यापि नितान्तवीरः ॥ ( २१ ॥) रक्षता येन निःशेषचतुरम्मोघिसंयुतं ।
राज्यं धर्मेण लोकानां कृता हृष्टिः परा हृदि ॥ ( २२ ॥) तस्यात्मजो जगति सत्प्रथितोरुकीर्तिगर्गोविन्दराज इति गोत्रललामभूतः । त्यागी पराक्रमधनः प्रकटप्रतापः सन्तापिताहितजनो जनवल्लभोसौ ॥ (२३ ॥) पृथ्वीवल्लभ इति च प्रथितं यस्यापरं नाम । यश्चतुरुदधिसीमामेको वसुधां वशां चक्रे ॥ ( २४ ॥) एरोप्यनेकरूपो यो ददृशे भेदवादिभिरिवात्मा । परबलजलधिमपारन्तर स्वदोर्ध्या रणे रिपुभिः (॥ २५)
एको निहेतिरहं प्रतीतशस्त्रा इमे परे बहवः।
यो नैवंविधमकरोच्चित्तं स्वप्नेपि किमुताजौ ॥ (२६) राज्यभिषेककलशैरभिषिच्य दत्तां राजाधिराजपरमेश्वरतां स्वपित्रा ।
अन्यैर्महानृपतिभिर्बहुभिस्समेत्य स्तम्भादिभिर्भुजबलादवलुप्यमानां ॥ ( २७ ) एकोनेकनरेन्द्रवृन्दसहितान्यस्तान्समस्तानपि प्रोत्वांतासिलताप्रहारविधुरां बवा महासंयुगे । लक्ष्मीमप्यचलां चकार
पतरूं बीजूं 'बी' विलसत्सच्चामरग्राहिणी संसीदद्गुरुविप्रसज्जनसुहृद्वन्धूपयोग्यां भुवि॥ [२८॥] धातु तस्येन्द्रसमानवीर्य्यः श्रीमान्भुवि क्ष्मापतिरिन्द्रराजः । शास्ता बभूवाद्भुतकीर्तिसूति स्तद्दत्तलाटेश्वरमण्डलस्य ॥ [ २९ ॥] यस्यानमात्मजयिनः प्रियसाहस्य मापालवेषफलमेव बभूव सैन्यं । भुक्त्वा च सर्वभुवनेश्वरमादिदेवं नावन्दतान्यममरेप्वपि यो मनस्वी ॥ [३० ॥] सूनुर्बभूव खलु तस्य महानुभावः शास्त्रार्थबोधसुखलालितचित्तवृत्ति ।
र्यो गौणनामपरि [वा ] रमुवाह पूर्वं श्रीकर्कराजसुभगव्यपदेशमुच्चैः [ ३१ ॥ ] सौराज्यजल्पे चतिते प्रसङ्गान्निदर्शनं विश्वजनीनसंप-। प्रज्यं बले: पूर्वमहो बभूव क्षिताविदानिन्तु नृप यस्य ॥ [ ३२ ॥ ]
___ 21-५. ११ नो मत प्रा था याय छे. x २२- पं. १२ न त निःशेष था याय छे. या २३-- पं. १३ । अंत सत्प्र था याय छ भने पं. १४ प्रता था यायचे. श्या २४-५, १५ । अत परं ना थी थाय छे. मा २५-वाय एकोप्य अने तरन्स्व; ૫. ૧૬ સોથી પૂરી થાય છે. બ્લેક ૨૬– ૧૭ ને અંત રહું થી થાય છે. શ્લોક-૨૭ ૫. ૧૮ નો मत षिच्य थी याय छे. ---२८ ५. १८ नो मत न्यस्तान्सम या थाय छे. ---२८ पाया भ्राता तु; पं. 1 समायो मत याय छे. अने पति ने। मण्डलस्यथी अतथा छ. यो ३.-चांया प्रियसाहस्य भने मरेष्वपि; पं. 3 सर्वभुव थी परी थाय छे. 3१-५. ४ महानुभा थी पूरी याय छ, भने ५ १० सुभग था पूरी थाय छे. .. ३२-नयो द्राज्य विदानीं तु अने नृपस्य; ५. महोथी मत आवे छे.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org